द्युत् धातुरूपाणि

द्युतँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्योतते
द्योतेते
द्योतन्ते
मध्यम
द्योतसे
द्योतेथे
द्योतध्वे
उत्तम
द्योते
द्योतावहे
द्योतामहे
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिद्युते
दिद्युताते
दिद्युतिरे
मध्यम
दिद्युतिषे
दिद्युताथे
दिद्युतिध्वे
उत्तम
दिद्युते
दिद्युतिवहे
दिद्युतिमहे
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्योतिता
द्योतितारौ
द्योतितारः
मध्यम
द्योतितासे
द्योतितासाथे
द्योतिताध्वे
उत्तम
द्योतिताहे
द्योतितास्वहे
द्योतितास्महे
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्योतिष्यते
द्योतिष्येते
द्योतिष्यन्ते
मध्यम
द्योतिष्यसे
द्योतिष्येथे
द्योतिष्यध्वे
उत्तम
द्योतिष्ये
द्योतिष्यावहे
द्योतिष्यामहे
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्योतताम्
द्योतेताम्
द्योतन्ताम्
मध्यम
द्योतस्व
द्योतेथाम्
द्योतध्वम्
उत्तम
द्योतै
द्योतावहै
द्योतामहै
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अद्योतत
अद्योतेताम्
अद्योतन्त
मध्यम
अद्योतथाः
अद्योतेथाम्
अद्योतध्वम्
उत्तम
अद्योते
अद्योतावहि
अद्योतामहि
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्योतेत
द्योतेयाताम्
द्योतेरन्
मध्यम
द्योतेथाः
द्योतेयाथाम्
द्योतेध्वम्
उत्तम
द्योतेय
द्योतेवहि
द्योतेमहि
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्योतिषीष्ट
द्योतिषीयास्ताम्
द्योतिषीरन्
मध्यम
द्योतिषीष्ठाः
द्योतिषीयास्थाम्
द्योतिषीध्वम्
उत्तम
द्योतिषीय
द्योतिषीवहि
द्योतिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अद्युतत् / अद्युतद्
अद्युतताम्
अद्युतन्
मध्यम
अद्युतः
अद्युततम्
अद्युतत
उत्तम
अद्युतम्
अद्युताव
अद्युताम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अद्योतिष्ट
अद्योतिषाताम्
अद्योतिषत
मध्यम
अद्योतिष्ठाः
अद्योतिषाथाम्
अद्योतिढ्वम्
उत्तम
अद्योतिषि
अद्योतिष्वहि
अद्योतिष्महि
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अद्योतिष्यत
अद्योतिष्येताम्
अद्योतिष्यन्त
मध्यम
अद्योतिष्यथाः
अद्योतिष्येथाम्
अद्योतिष्यध्वम्
उत्तम
अद्योतिष्ये
अद्योतिष्यावहि
अद्योतिष्यामहि