द्यावापृथिवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्यावापृथिवी
द्यावापृथिव्यौ
द्यावापृथिव्यः
सम्बोधन
द्यावापृथिवि
द्यावापृथिव्यौ
द्यावापृथिव्यः
द्वितीया
द्यावापृथिवीम्
द्यावापृथिव्यौ
द्यावापृथिवीः
तृतीया
द्यावापृथिव्या
द्यावापृथिवीभ्याम्
द्यावापृथिवीभिः
चतुर्थी
द्यावापृथिव्यै
द्यावापृथिवीभ्याम्
द्यावापृथिवीभ्यः
पञ्चमी
द्यावापृथिव्याः
द्यावापृथिवीभ्याम्
द्यावापृथिवीभ्यः
षष्ठी
द्यावापृथिव्याः
द्यावापृथिव्योः
द्यावापृथिवीनाम्
सप्तमी
द्यावापृथिव्याम्
द्यावापृथिव्योः
द्यावापृथिवीषु
 
एक
द्वि
बहु
प्रथमा
द्यावापृथिवी
द्यावापृथिव्यौ
द्यावापृथिव्यः
सम्बोधन
द्यावापृथिवि
द्यावापृथिव्यौ
द्यावापृथिव्यः
द्वितीया
द्यावापृथिवीम्
द्यावापृथिव्यौ
द्यावापृथिवीः
तृतीया
द्यावापृथिव्या
द्यावापृथिवीभ्याम्
द्यावापृथिवीभिः
चतुर्थी
द्यावापृथिव्यै
द्यावापृथिवीभ्याम्
द्यावापृथिवीभ्यः
पञ्चमी
द्यावापृथिव्याः
द्यावापृथिवीभ्याम्
द्यावापृथिवीभ्यः
षष्ठी
द्यावापृथिव्याः
द्यावापृथिव्योः
द्यावापृथिवीनाम्
सप्तमी
द्यावापृथिव्याम्
द्यावापृथिव्योः
द्यावापृथिवीषु