दोलनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोलनीयम्
दोलनीये
दोलनीयानि
सम्बोधन
दोलनीय
दोलनीये
दोलनीयानि
द्वितीया
दोलनीयम्
दोलनीये
दोलनीयानि
तृतीया
दोलनीयेन
दोलनीयाभ्याम्
दोलनीयैः
चतुर्थी
दोलनीयाय
दोलनीयाभ्याम्
दोलनीयेभ्यः
पञ्चमी
दोलनीयात् / दोलनीयाद्
दोलनीयाभ्याम्
दोलनीयेभ्यः
षष्ठी
दोलनीयस्य
दोलनीययोः
दोलनीयानाम्
सप्तमी
दोलनीये
दोलनीययोः
दोलनीयेषु
 
एक
द्वि
बहु
प्रथमा
दोलनीयम्
दोलनीये
दोलनीयानि
सम्बोधन
दोलनीय
दोलनीये
दोलनीयानि
द्वितीया
दोलनीयम्
दोलनीये
दोलनीयानि
तृतीया
दोलनीयेन
दोलनीयाभ्याम्
दोलनीयैः
चतुर्थी
दोलनीयाय
दोलनीयाभ्याम्
दोलनीयेभ्यः
पञ्चमी
दोलनीयात् / दोलनीयाद्
दोलनीयाभ्याम्
दोलनीयेभ्यः
षष्ठी
दोलनीयस्य
दोलनीययोः
दोलनीयानाम्
सप्तमी
दोलनीये
दोलनीययोः
दोलनीयेषु


अन्याः