दैष्टिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैष्टिकी
दैष्टिक्यौ
दैष्टिक्यः
सम्बोधन
दैष्टिकि
दैष्टिक्यौ
दैष्टिक्यः
द्वितीया
दैष्टिकीम्
दैष्टिक्यौ
दैष्टिकीः
तृतीया
दैष्टिक्या
दैष्टिकीभ्याम्
दैष्टिकीभिः
चतुर्थी
दैष्टिक्यै
दैष्टिकीभ्याम्
दैष्टिकीभ्यः
पञ्चमी
दैष्टिक्याः
दैष्टिकीभ्याम्
दैष्टिकीभ्यः
षष्ठी
दैष्टिक्याः
दैष्टिक्योः
दैष्टिकीनाम्
सप्तमी
दैष्टिक्याम्
दैष्टिक्योः
दैष्टिकीषु
 
एक
द्वि
बहु
प्रथमा
दैष्टिकी
दैष्टिक्यौ
दैष्टिक्यः
सम्बोधन
दैष्टिकि
दैष्टिक्यौ
दैष्टिक्यः
द्वितीया
दैष्टिकीम्
दैष्टिक्यौ
दैष्टिकीः
तृतीया
दैष्टिक्या
दैष्टिकीभ्याम्
दैष्टिकीभिः
चतुर्थी
दैष्टिक्यै
दैष्टिकीभ्याम्
दैष्टिकीभ्यः
पञ्चमी
दैष्टिक्याः
दैष्टिकीभ्याम्
दैष्टिकीभ्यः
षष्ठी
दैष्टिक्याः
दैष्टिक्योः
दैष्टिकीनाम्
सप्तमी
दैष्टिक्याम्
दैष्टिक्योः
दैष्टिकीषु


अन्याः