दैवदारवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैवदारवी
दैवदारव्यौ
दैवदारव्यः
सम्बोधन
दैवदारवि
दैवदारव्यौ
दैवदारव्यः
द्वितीया
दैवदारवीम्
दैवदारव्यौ
दैवदारवीः
तृतीया
दैवदारव्या
दैवदारवीभ्याम्
दैवदारवीभिः
चतुर्थी
दैवदारव्यै
दैवदारवीभ्याम्
दैवदारवीभ्यः
पञ्चमी
दैवदारव्याः
दैवदारवीभ्याम्
दैवदारवीभ्यः
षष्ठी
दैवदारव्याः
दैवदारव्योः
दैवदारवीणाम्
सप्तमी
दैवदारव्याम्
दैवदारव्योः
दैवदारवीषु
 
एक
द्वि
बहु
प्रथमा
दैवदारवी
दैवदारव्यौ
दैवदारव्यः
सम्बोधन
दैवदारवि
दैवदारव्यौ
दैवदारव्यः
द्वितीया
दैवदारवीम्
दैवदारव्यौ
दैवदारवीः
तृतीया
दैवदारव्या
दैवदारवीभ्याम्
दैवदारवीभिः
चतुर्थी
दैवदारव्यै
दैवदारवीभ्याम्
दैवदारवीभ्यः
पञ्चमी
दैवदारव्याः
दैवदारवीभ्याम्
दैवदारवीभ्यः
षष्ठी
दैवदारव्याः
दैवदारव्योः
दैवदारवीणाम्
सप्तमी
दैवदारव्याम्
दैवदारव्योः
दैवदारवीषु


अन्याः