देवदत्तमयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देवदत्तमयी
देवदत्तमय्यौ
देवदत्तमय्यः
सम्बोधन
देवदत्तमयि
देवदत्तमय्यौ
देवदत्तमय्यः
द्वितीया
देवदत्तमयीम्
देवदत्तमय्यौ
देवदत्तमयीः
तृतीया
देवदत्तमय्या
देवदत्तमयीभ्याम्
देवदत्तमयीभिः
चतुर्थी
देवदत्तमय्यै
देवदत्तमयीभ्याम्
देवदत्तमयीभ्यः
पञ्चमी
देवदत्तमय्याः
देवदत्तमयीभ्याम्
देवदत्तमयीभ्यः
षष्ठी
देवदत्तमय्याः
देवदत्तमय्योः
देवदत्तमयीनाम्
सप्तमी
देवदत्तमय्याम्
देवदत्तमय्योः
देवदत्तमयीषु
 
एक
द्वि
बहु
प्रथमा
देवदत्तमयी
देवदत्तमय्यौ
देवदत्तमय्यः
सम्बोधन
देवदत्तमयि
देवदत्तमय्यौ
देवदत्तमय्यः
द्वितीया
देवदत्तमयीम्
देवदत्तमय्यौ
देवदत्तमयीः
तृतीया
देवदत्तमय्या
देवदत्तमयीभ्याम्
देवदत्तमयीभिः
चतुर्थी
देवदत्तमय्यै
देवदत्तमयीभ्याम्
देवदत्तमयीभ्यः
पञ्चमी
देवदत्तमय्याः
देवदत्तमयीभ्याम्
देवदत्तमयीभ्यः
षष्ठी
देवदत्तमय्याः
देवदत्तमय्योः
देवदत्तमयीनाम्
सप्तमी
देवदत्तमय्याम्
देवदत्तमय्योः
देवदत्तमयीषु


अन्याः