दृषद् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृषत् / दृषद्
दृषदौ
दृषदः
सम्बोधन
दृषत् / दृषद्
दृषदौ
दृषदः
द्वितीया
दृषदम्
दृषदौ
दृषदः
तृतीया
दृषदा
दृषद्भ्याम्
दृषद्भिः
चतुर्थी
दृषदे
दृषद्भ्याम्
दृषद्भ्यः
पञ्चमी
दृषदः
दृषद्भ्याम्
दृषद्भ्यः
षष्ठी
दृषदः
दृषदोः
दृषदाम्
सप्तमी
दृषदि
दृषदोः
दृषत्सु
 
एक
द्वि
बहु
प्रथमा
दृषत् / दृषद्
दृषदौ
दृषदः
सम्बोधन
दृषत् / दृषद्
दृषदौ
दृषदः
द्वितीया
दृषदम्
दृषदौ
दृषदः
तृतीया
दृषदा
दृषद्भ्याम्
दृषद्भिः
चतुर्थी
दृषदे
दृषद्भ्याम्
दृषद्भ्यः
पञ्चमी
दृषदः
दृषद्भ्याम्
दृषद्भ्यः
षष्ठी
दृषदः
दृषदोः
दृषदाम्
सप्तमी
दृषदि
दृषदोः
दृषत्सु