दृब्धा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृब्धा
दृब्धे
दृब्धाः
सम्बोधन
दृब्धे
दृब्धे
दृब्धाः
द्वितीया
दृब्धाम्
दृब्धे
दृब्धाः
तृतीया
दृब्धया
दृब्धाभ्याम्
दृब्धाभिः
चतुर्थी
दृब्धायै
दृब्धाभ्याम्
दृब्धाभ्यः
पञ्चमी
दृब्धायाः
दृब्धाभ्याम्
दृब्धाभ्यः
षष्ठी
दृब्धायाः
दृब्धयोः
दृब्धानाम्
सप्तमी
दृब्धायाम्
दृब्धयोः
दृब्धासु
 
एक
द्वि
बहु
प्रथमा
दृब्धा
दृब्धे
दृब्धाः
सम्बोधन
दृब्धे
दृब्धे
दृब्धाः
द्वितीया
दृब्धाम्
दृब्धे
दृब्धाः
तृतीया
दृब्धया
दृब्धाभ्याम्
दृब्धाभिः
चतुर्थी
दृब्धायै
दृब्धाभ्याम्
दृब्धाभ्यः
पञ्चमी
दृब्धायाः
दृब्धाभ्याम्
दृब्धाभ्यः
षष्ठी
दृब्धायाः
दृब्धयोः
दृब्धानाम्
सप्तमी
दृब्धायाम्
दृब्धयोः
दृब्धासु


अन्याः