दृप् धातुरूपाणि

दृपँ हर्षमोहनयोः - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दृप्यति
दृप्यतः
दृप्यन्ति
मध्यम
दृप्यसि
दृप्यथः
दृप्यथ
उत्तम
दृप्यामि
दृप्यावः
दृप्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ददर्प
ददृपतुः
ददृपुः
मध्यम
ददर्पिथ / दद्रप्थ / ददर्प्थ
ददृपथुः
ददृप
उत्तम
ददर्प
ददृपिव / ददृप्व
ददृपिम / ददृप्म
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्पिता / द्रप्ता / दर्प्ता
दर्पितारौ / द्रप्तारौ / दर्प्तारौ
दर्पितारः / द्रप्तारः / दर्प्तारः
मध्यम
दर्पितासि / द्रप्तासि / दर्प्तासि
दर्पितास्थः / द्रप्तास्थः / दर्प्तास्थः
दर्पितास्थ / द्रप्तास्थ / दर्प्तास्थ
उत्तम
दर्पितास्मि / द्रप्तास्मि / दर्प्तास्मि
दर्पितास्वः / द्रप्तास्वः / दर्प्तास्वः
दर्पितास्मः / द्रप्तास्मः / दर्प्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्पिष्यति / द्रप्स्यति / दर्प्स्यति
दर्पिष्यतः / द्रप्स्यतः / दर्प्स्यतः
दर्पिष्यन्ति / द्रप्स्यन्ति / दर्प्स्यन्ति
मध्यम
दर्पिष्यसि / द्रप्स्यसि / दर्प्स्यसि
दर्पिष्यथः / द्रप्स्यथः / दर्प्स्यथः
दर्पिष्यथ / द्रप्स्यथ / दर्प्स्यथ
उत्तम
दर्पिष्यामि / द्रप्स्यामि / दर्प्स्यामि
दर्पिष्यावः / द्रप्स्यावः / दर्प्स्यावः
दर्पिष्यामः / द्रप्स्यामः / दर्प्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दृप्यतात् / दृप्यताद् / दृप्यतु
दृप्यताम्
दृप्यन्तु
मध्यम
दृप्यतात् / दृप्यताद् / दृप्य
दृप्यतम्
दृप्यत
उत्तम
दृप्याणि
दृप्याव
दृप्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदृप्यत् / अदृप्यद्
अदृप्यताम्
अदृप्यन्
मध्यम
अदृप्यः
अदृप्यतम्
अदृप्यत
उत्तम
अदृप्यम्
अदृप्याव
अदृप्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दृप्येत् / दृप्येद्
दृप्येताम्
दृप्येयुः
मध्यम
दृप्येः
दृप्येतम्
दृप्येत
उत्तम
दृप्येयम्
दृप्येव
दृप्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दृप्यात् / दृप्याद्
दृप्यास्ताम्
दृप्यासुः
मध्यम
दृप्याः
दृप्यास्तम्
दृप्यास्त
उत्तम
दृप्यासम्
दृप्यास्व
दृप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदृपत् / अदृपद् / अदर्पीत् / अदर्पीद् / अद्राप्सीत् / अद्राप्सीद् / अदार्प्सीत् / अदार्प्सीद्
अदृपताम् / अदर्पिष्टाम् / अद्राप्ताम् / अदार्प्ताम्
अदृपन् / अदर्पिषुः / अद्राप्सुः / अदार्प्सुः
मध्यम
अदृपः / अदर्पीः / अद्राप्सीः / अदार्प्सीः
अदृपतम् / अदर्पिष्टम् / अद्राप्तम् / अदार्प्तम्
अदृपत / अदर्पिष्ट / अद्राप्त / अदार्प्त
उत्तम
अदृपम् / अदर्पिषम् / अद्राप्सम् / अदार्प्सम्
अदृपाव / अदर्पिष्व / अद्राप्स्व / अदार्प्स्व
अदृपाम / अदर्पिष्म / अद्राप्स्म / अदार्प्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदर्पिष्यत् / अदर्पिष्यद् / अद्रप्स्यत् / अद्रप्स्यद् / अदर्प्स्यत् / अदर्प्स्यद्
अदर्पिष्यताम् / अद्रप्स्यताम् / अदर्प्स्यताम्
अदर्पिष्यन् / अद्रप्स्यन् / अदर्प्स्यन्
मध्यम
अदर्पिष्यः / अद्रप्स्यः / अदर्प्स्यः
अदर्पिष्यतम् / अद्रप्स्यतम् / अदर्प्स्यतम्
अदर्पिष्यत / अद्रप्स्यत / अदर्प्स्यत
उत्तम
अदर्पिष्यम् / अद्रप्स्यम् / अदर्प्स्यम्
अदर्पिष्याव / अद्रप्स्याव / अदर्प्स्याव
अदर्पिष्याम / अद्रप्स्याम / अदर्प्स्याम