दृंहितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृंहितव्या
दृंहितव्ये
दृंहितव्याः
सम्बोधन
दृंहितव्ये
दृंहितव्ये
दृंहितव्याः
द्वितीया
दृंहितव्याम्
दृंहितव्ये
दृंहितव्याः
तृतीया
दृंहितव्यया
दृंहितव्याभ्याम्
दृंहितव्याभिः
चतुर्थी
दृंहितव्यायै
दृंहितव्याभ्याम्
दृंहितव्याभ्यः
पञ्चमी
दृंहितव्यायाः
दृंहितव्याभ्याम्
दृंहितव्याभ्यः
षष्ठी
दृंहितव्यायाः
दृंहितव्ययोः
दृंहितव्यानाम्
सप्तमी
दृंहितव्यायाम्
दृंहितव्ययोः
दृंहितव्यासु
 
एक
द्वि
बहु
प्रथमा
दृंहितव्या
दृंहितव्ये
दृंहितव्याः
सम्बोधन
दृंहितव्ये
दृंहितव्ये
दृंहितव्याः
द्वितीया
दृंहितव्याम्
दृंहितव्ये
दृंहितव्याः
तृतीया
दृंहितव्यया
दृंहितव्याभ्याम्
दृंहितव्याभिः
चतुर्थी
दृंहितव्यायै
दृंहितव्याभ्याम्
दृंहितव्याभ्यः
पञ्चमी
दृंहितव्यायाः
दृंहितव्याभ्याम्
दृंहितव्याभ्यः
षष्ठी
दृंहितव्यायाः
दृंहितव्ययोः
दृंहितव्यानाम्
सप्तमी
दृंहितव्यायाम्
दृंहितव्ययोः
दृंहितव्यासु


अन्याः