दु धातुरूपाणि - दु गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दूयते
दूयेते
दूयन्ते
मध्यम
दूयसे
दूयेथे
दूयध्वे
उत्तम
दूये
दूयावहे
दूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुदुवे
दुदुवाते
दुदुविरे
मध्यम
दुदुविषे
दुदुवाथे
दुदुविढ्वे / दुदुविध्वे
उत्तम
दुदुवे
दुदुविवहे
दुदुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दाविता / दोता
दावितारौ / दोतारौ
दावितारः / दोतारः
मध्यम
दावितासे / दोतासे
दावितासाथे / दोतासाथे
दाविताध्वे / दोताध्वे
उत्तम
दाविताहे / दोताहे
दावितास्वहे / दोतास्वहे
दावितास्महे / दोतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दाविष्यते / दोष्यते
दाविष्येते / दोष्येते
दाविष्यन्ते / दोष्यन्ते
मध्यम
दाविष्यसे / दोष्यसे
दाविष्येथे / दोष्येथे
दाविष्यध्वे / दोष्यध्वे
उत्तम
दाविष्ये / दोष्ये
दाविष्यावहे / दोष्यावहे
दाविष्यामहे / दोष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दूयताम्
दूयेताम्
दूयन्ताम्
मध्यम
दूयस्व
दूयेथाम्
दूयध्वम्
उत्तम
दूयै
दूयावहै
दूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदूयत
अदूयेताम्
अदूयन्त
मध्यम
अदूयथाः
अदूयेथाम्
अदूयध्वम्
उत्तम
अदूये
अदूयावहि
अदूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दूयेत
दूयेयाताम्
दूयेरन्
मध्यम
दूयेथाः
दूयेयाथाम्
दूयेध्वम्
उत्तम
दूयेय
दूयेवहि
दूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दाविषीष्ट / दोषीष्ट
दाविषीयास्ताम् / दोषीयास्ताम्
दाविषीरन् / दोषीरन्
मध्यम
दाविषीष्ठाः / दोषीष्ठाः
दाविषीयास्थाम् / दोषीयास्थाम्
दाविषीढ्वम् / दाविषीध्वम् / दोषीढ्वम्
उत्तम
दाविषीय / दोषीय
दाविषीवहि / दोषीवहि
दाविषीमहि / दोषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदावि
अदाविषाताम् / अदोषाताम्
अदाविषत / अदोषत
मध्यम
अदाविष्ठाः / अदोष्ठाः
अदाविषाथाम् / अदोषाथाम्
अदाविढ्वम् / अदाविध्वम् / अदोढ्वम्
उत्तम
अदाविषि / अदोषि
अदाविष्वहि / अदोष्वहि
अदाविष्महि / अदोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदाविष्यत / अदोष्यत
अदाविष्येताम् / अदोष्येताम्
अदाविष्यन्त / अदोष्यन्त
मध्यम
अदाविष्यथाः / अदोष्यथाः
अदाविष्येथाम् / अदोष्येथाम्
अदाविष्यध्वम् / अदोष्यध्वम्
उत्तम
अदाविष्ये / अदोष्ये
अदाविष्यावहि / अदोष्यावहि
अदाविष्यामहि / अदोष्यामहि