दु धातुरूपाणि - दु गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दवति
दवतः
दवन्ति
मध्यम
दवसि
दवथः
दवथ
उत्तम
दवामि
दवावः
दवामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुदाव
दुदुवतुः
दुदुवुः
मध्यम
दुदविथ / दुदोथ
दुदुवथुः
दुदुव
उत्तम
दुदव / दुदाव
दुदुविव
दुदुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दोता
दोतारौ
दोतारः
मध्यम
दोतासि
दोतास्थः
दोतास्थ
उत्तम
दोतास्मि
दोतास्वः
दोतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दोष्यति
दोष्यतः
दोष्यन्ति
मध्यम
दोष्यसि
दोष्यथः
दोष्यथ
उत्तम
दोष्यामि
दोष्यावः
दोष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दवतात् / दवताद् / दवतु
दवताम्
दवन्तु
मध्यम
दवतात् / दवताद् / दव
दवतम्
दवत
उत्तम
दवानि
दवाव
दवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदवत् / अदवद्
अदवताम्
अदवन्
मध्यम
अदवः
अदवतम्
अदवत
उत्तम
अदवम्
अदवाव
अदवाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दवेत् / दवेद्
दवेताम्
दवेयुः
मध्यम
दवेः
दवेतम्
दवेत
उत्तम
दवेयम्
दवेव
दवेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दूयात् / दूयाद्
दूयास्ताम्
दूयासुः
मध्यम
दूयाः
दूयास्तम्
दूयास्त
उत्तम
दूयासम्
दूयास्व
दूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदौषीत् / अदौषीद्
अदौष्टाम्
अदौषुः
मध्यम
अदौषीः
अदौष्टम्
अदौष्ट
उत्तम
अदौषम्
अदौष्व
अदौष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदोष्यत् / अदोष्यद्
अदोष्यताम्
अदोष्यन्
मध्यम
अदोष्यः
अदोष्यतम्
अदोष्यत
उत्तम
अदोष्यम्
अदोष्याव
अदोष्याम