दुस् + गर्द् धातुरूपाणि - गर्दँ शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्द्यते
दुर्गर्द्येते
दुर्गर्द्यन्ते
मध्यम
दुर्गर्द्यसे
दुर्गर्द्येथे
दुर्गर्द्यध्वे
उत्तम
दुर्गर्द्ये
दुर्गर्द्यावहे
दुर्गर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्जगर्दे
दुर्जगर्दाते
दुर्जगर्दिरे
मध्यम
दुर्जगर्दिषे
दुर्जगर्दाथे
दुर्जगर्दिध्वे
उत्तम
दुर्जगर्दे
दुर्जगर्दिवहे
दुर्जगर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्दिता
दुर्गर्दितारौ
दुर्गर्दितारः
मध्यम
दुर्गर्दितासे
दुर्गर्दितासाथे
दुर्गर्दिताध्वे
उत्तम
दुर्गर्दिताहे
दुर्गर्दितास्वहे
दुर्गर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्दिष्यते
दुर्गर्दिष्येते
दुर्गर्दिष्यन्ते
मध्यम
दुर्गर्दिष्यसे
दुर्गर्दिष्येथे
दुर्गर्दिष्यध्वे
उत्तम
दुर्गर्दिष्ये
दुर्गर्दिष्यावहे
दुर्गर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्द्यताम्
दुर्गर्द्येताम्
दुर्गर्द्यन्ताम्
मध्यम
दुर्गर्द्यस्व
दुर्गर्द्येथाम्
दुर्गर्द्यध्वम्
उत्तम
दुर्गर्द्यै
दुर्गर्द्यावहै
दुर्गर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगर्द्यत
दुरगर्द्येताम्
दुरगर्द्यन्त
मध्यम
दुरगर्द्यथाः
दुरगर्द्येथाम्
दुरगर्द्यध्वम्
उत्तम
दुरगर्द्ये
दुरगर्द्यावहि
दुरगर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्द्येत
दुर्गर्द्येयाताम्
दुर्गर्द्येरन्
मध्यम
दुर्गर्द्येथाः
दुर्गर्द्येयाथाम्
दुर्गर्द्येध्वम्
उत्तम
दुर्गर्द्येय
दुर्गर्द्येवहि
दुर्गर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्दिषीष्ट
दुर्गर्दिषीयास्ताम्
दुर्गर्दिषीरन्
मध्यम
दुर्गर्दिषीष्ठाः
दुर्गर्दिषीयास्थाम्
दुर्गर्दिषीध्वम्
उत्तम
दुर्गर्दिषीय
दुर्गर्दिषीवहि
दुर्गर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगर्दि
दुरगर्दिषाताम्
दुरगर्दिषत
मध्यम
दुरगर्दिष्ठाः
दुरगर्दिषाथाम्
दुरगर्दिढ्वम्
उत्तम
दुरगर्दिषि
दुरगर्दिष्वहि
दुरगर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगर्दिष्यत
दुरगर्दिष्येताम्
दुरगर्दिष्यन्त
मध्यम
दुरगर्दिष्यथाः
दुरगर्दिष्येथाम्
दुरगर्दिष्यध्वम्
उत्तम
दुरगर्दिष्ये
दुरगर्दिष्यावहि
दुरगर्दिष्यामहि