दुस् + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कख्यते
दुष्कख्येते
दुष्कख्यन्ते
मध्यम
दुष्कख्यसे
दुष्कख्येथे
दुष्कख्यध्वे
उत्तम
दुष्कख्ये
दुष्कख्यावहे
दुष्कख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्चकखे
दुश्चकखाते
दुश्चकखिरे
मध्यम
दुश्चकखिषे
दुश्चकखाथे
दुश्चकखिध्वे
उत्तम
दुश्चकखे
दुश्चकखिवहे
दुश्चकखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कखिता
दुष्कखितारौ
दुष्कखितारः
मध्यम
दुष्कखितासे
दुष्कखितासाथे
दुष्कखिताध्वे
उत्तम
दुष्कखिताहे
दुष्कखितास्वहे
दुष्कखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कखिष्यते
दुष्कखिष्येते
दुष्कखिष्यन्ते
मध्यम
दुष्कखिष्यसे
दुष्कखिष्येथे
दुष्कखिष्यध्वे
उत्तम
दुष्कखिष्ये
दुष्कखिष्यावहे
दुष्कखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कख्यताम्
दुष्कख्येताम्
दुष्कख्यन्ताम्
मध्यम
दुष्कख्यस्व
दुष्कख्येथाम्
दुष्कख्यध्वम्
उत्तम
दुष्कख्यै
दुष्कख्यावहै
दुष्कख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरकख्यत
दुरकख्येताम्
दुरकख्यन्त
मध्यम
दुरकख्यथाः
दुरकख्येथाम्
दुरकख्यध्वम्
उत्तम
दुरकख्ये
दुरकख्यावहि
दुरकख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कख्येत
दुष्कख्येयाताम्
दुष्कख्येरन्
मध्यम
दुष्कख्येथाः
दुष्कख्येयाथाम्
दुष्कख्येध्वम्
उत्तम
दुष्कख्येय
दुष्कख्येवहि
दुष्कख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कखिषीष्ट
दुष्कखिषीयास्ताम्
दुष्कखिषीरन्
मध्यम
दुष्कखिषीष्ठाः
दुष्कखिषीयास्थाम्
दुष्कखिषीध्वम्
उत्तम
दुष्कखिषीय
दुष्कखिषीवहि
दुष्कखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरकाखि
दुरकखिषाताम्
दुरकखिषत
मध्यम
दुरकखिष्ठाः
दुरकखिषाथाम्
दुरकखिढ्वम्
उत्तम
दुरकखिषि
दुरकखिष्वहि
दुरकखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरकखिष्यत
दुरकखिष्येताम्
दुरकखिष्यन्त
मध्यम
दुरकखिष्यथाः
दुरकखिष्येथाम्
दुरकखिष्यध्वम्
उत्तम
दुरकखिष्ये
दुरकखिष्यावहि
दुरकखिष्यामहि