दुस् + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कक्यते
दुष्कक्येते
दुष्कक्यन्ते
मध्यम
दुष्कक्यसे
दुष्कक्येथे
दुष्कक्यध्वे
उत्तम
दुष्कक्ये
दुष्कक्यावहे
दुष्कक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्चकके
दुश्चककाते
दुश्चककिरे
मध्यम
दुश्चककिषे
दुश्चककाथे
दुश्चककिध्वे
उत्तम
दुश्चकके
दुश्चककिवहे
दुश्चककिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्ककिता
दुष्ककितारौ
दुष्ककितारः
मध्यम
दुष्ककितासे
दुष्ककितासाथे
दुष्ककिताध्वे
उत्तम
दुष्ककिताहे
दुष्ककितास्वहे
दुष्ककितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्ककिष्यते
दुष्ककिष्येते
दुष्ककिष्यन्ते
मध्यम
दुष्ककिष्यसे
दुष्ककिष्येथे
दुष्ककिष्यध्वे
उत्तम
दुष्ककिष्ये
दुष्ककिष्यावहे
दुष्ककिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कक्यताम्
दुष्कक्येताम्
दुष्कक्यन्ताम्
मध्यम
दुष्कक्यस्व
दुष्कक्येथाम्
दुष्कक्यध्वम्
उत्तम
दुष्कक्यै
दुष्कक्यावहै
दुष्कक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरकक्यत
दुरकक्येताम्
दुरकक्यन्त
मध्यम
दुरकक्यथाः
दुरकक्येथाम्
दुरकक्यध्वम्
उत्तम
दुरकक्ये
दुरकक्यावहि
दुरकक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्कक्येत
दुष्कक्येयाताम्
दुष्कक्येरन्
मध्यम
दुष्कक्येथाः
दुष्कक्येयाथाम्
दुष्कक्येध्वम्
उत्तम
दुष्कक्येय
दुष्कक्येवहि
दुष्कक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्ककिषीष्ट
दुष्ककिषीयास्ताम्
दुष्ककिषीरन्
मध्यम
दुष्ककिषीष्ठाः
दुष्ककिषीयास्थाम्
दुष्ककिषीध्वम्
उत्तम
दुष्ककिषीय
दुष्ककिषीवहि
दुष्ककिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरकाकि
दुरककिषाताम्
दुरककिषत
मध्यम
दुरककिष्ठाः
दुरककिषाथाम्
दुरककिढ्वम्
उत्तम
दुरककिषि
दुरककिष्वहि
दुरककिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरककिष्यत
दुरककिष्येताम्
दुरककिष्यन्त
मध्यम
दुरककिष्यथाः
दुरककिष्येथाम्
दुरककिष्यध्वम्
उत्तम
दुरककिष्ये
दुरककिष्यावहि
दुरककिष्यामहि