दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्द्यते / दुःस्कुन्द्यते / दुस्स्कुन्द्यते
दुस्कुन्द्येते / दुःस्कुन्द्येते / दुस्स्कुन्द्येते
दुस्कुन्द्यन्ते / दुःस्कुन्द्यन्ते / दुस्स्कुन्द्यन्ते
मध्यम
दुस्कुन्द्यसे / दुःस्कुन्द्यसे / दुस्स्कुन्द्यसे
दुस्कुन्द्येथे / दुःस्कुन्द्येथे / दुस्स्कुन्द्येथे
दुस्कुन्द्यध्वे / दुःस्कुन्द्यध्वे / दुस्स्कुन्द्यध्वे
उत्तम
दुस्कुन्द्ये / दुःस्कुन्द्ये / दुस्स्कुन्द्ये
दुस्कुन्द्यावहे / दुःस्कुन्द्यावहे / दुस्स्कुन्द्यावहे
दुस्कुन्द्यामहे / दुःस्कुन्द्यामहे / दुस्स्कुन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्चुस्कुन्दे
दुश्चुस्कुन्दाते
दुश्चुस्कुन्दिरे
मध्यम
दुश्चुस्कुन्दिषे
दुश्चुस्कुन्दाथे
दुश्चुस्कुन्दिध्वे
उत्तम
दुश्चुस्कुन्दे
दुश्चुस्कुन्दिवहे
दुश्चुस्कुन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दिता / दुःस्कुन्दिता / दुस्स्कुन्दिता
दुस्कुन्दितारौ / दुःस्कुन्दितारौ / दुस्स्कुन्दितारौ
दुस्कुन्दितारः / दुःस्कुन्दितारः / दुस्स्कुन्दितारः
मध्यम
दुस्कुन्दितासे / दुःस्कुन्दितासे / दुस्स्कुन्दितासे
दुस्कुन्दितासाथे / दुःस्कुन्दितासाथे / दुस्स्कुन्दितासाथे
दुस्कुन्दिताध्वे / दुःस्कुन्दिताध्वे / दुस्स्कुन्दिताध्वे
उत्तम
दुस्कुन्दिताहे / दुःस्कुन्दिताहे / दुस्स्कुन्दिताहे
दुस्कुन्दितास्वहे / दुःस्कुन्दितास्वहे / दुस्स्कुन्दितास्वहे
दुस्कुन्दितास्महे / दुःस्कुन्दितास्महे / दुस्स्कुन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दिष्यते / दुःस्कुन्दिष्यते / दुस्स्कुन्दिष्यते
दुस्कुन्दिष्येते / दुःस्कुन्दिष्येते / दुस्स्कुन्दिष्येते
दुस्कुन्दिष्यन्ते / दुःस्कुन्दिष्यन्ते / दुस्स्कुन्दिष्यन्ते
मध्यम
दुस्कुन्दिष्यसे / दुःस्कुन्दिष्यसे / दुस्स्कुन्दिष्यसे
दुस्कुन्दिष्येथे / दुःस्कुन्दिष्येथे / दुस्स्कुन्दिष्येथे
दुस्कुन्दिष्यध्वे / दुःस्कुन्दिष्यध्वे / दुस्स्कुन्दिष्यध्वे
उत्तम
दुस्कुन्दिष्ये / दुःस्कुन्दिष्ये / दुस्स्कुन्दिष्ये
दुस्कुन्दिष्यावहे / दुःस्कुन्दिष्यावहे / दुस्स्कुन्दिष्यावहे
दुस्कुन्दिष्यामहे / दुःस्कुन्दिष्यामहे / दुस्स्कुन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्द्यताम् / दुःस्कुन्द्यताम् / दुस्स्कुन्द्यताम्
दुस्कुन्द्येताम् / दुःस्कुन्द्येताम् / दुस्स्कुन्द्येताम्
दुस्कुन्द्यन्ताम् / दुःस्कुन्द्यन्ताम् / दुस्स्कुन्द्यन्ताम्
मध्यम
दुस्कुन्द्यस्व / दुःस्कुन्द्यस्व / दुस्स्कुन्द्यस्व
दुस्कुन्द्येथाम् / दुःस्कुन्द्येथाम् / दुस्स्कुन्द्येथाम्
दुस्कुन्द्यध्वम् / दुःस्कुन्द्यध्वम् / दुस्स्कुन्द्यध्वम्
उत्तम
दुस्कुन्द्यै / दुःस्कुन्द्यै / दुस्स्कुन्द्यै
दुस्कुन्द्यावहै / दुःस्कुन्द्यावहै / दुस्स्कुन्द्यावहै
दुस्कुन्द्यामहै / दुःस्कुन्द्यामहै / दुस्स्कुन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्कुन्द्यत
दुरस्कुन्द्येताम्
दुरस्कुन्द्यन्त
मध्यम
दुरस्कुन्द्यथाः
दुरस्कुन्द्येथाम्
दुरस्कुन्द्यध्वम्
उत्तम
दुरस्कुन्द्ये
दुरस्कुन्द्यावहि
दुरस्कुन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्द्येत / दुःस्कुन्द्येत / दुस्स्कुन्द्येत
दुस्कुन्द्येयाताम् / दुःस्कुन्द्येयाताम् / दुस्स्कुन्द्येयाताम्
दुस्कुन्द्येरन् / दुःस्कुन्द्येरन् / दुस्स्कुन्द्येरन्
मध्यम
दुस्कुन्द्येथाः / दुःस्कुन्द्येथाः / दुस्स्कुन्द्येथाः
दुस्कुन्द्येयाथाम् / दुःस्कुन्द्येयाथाम् / दुस्स्कुन्द्येयाथाम्
दुस्कुन्द्येध्वम् / दुःस्कुन्द्येध्वम् / दुस्स्कुन्द्येध्वम्
उत्तम
दुस्कुन्द्येय / दुःस्कुन्द्येय / दुस्स्कुन्द्येय
दुस्कुन्द्येवहि / दुःस्कुन्द्येवहि / दुस्स्कुन्द्येवहि
दुस्कुन्द्येमहि / दुःस्कुन्द्येमहि / दुस्स्कुन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दिषीष्ट / दुःस्कुन्दिषीष्ट / दुस्स्कुन्दिषीष्ट
दुस्कुन्दिषीयास्ताम् / दुःस्कुन्दिषीयास्ताम् / दुस्स्कुन्दिषीयास्ताम्
दुस्कुन्दिषीरन् / दुःस्कुन्दिषीरन् / दुस्स्कुन्दिषीरन्
मध्यम
दुस्कुन्दिषीष्ठाः / दुःस्कुन्दिषीष्ठाः / दुस्स्कुन्दिषीष्ठाः
दुस्कुन्दिषीयास्थाम् / दुःस्कुन्दिषीयास्थाम् / दुस्स्कुन्दिषीयास्थाम्
दुस्कुन्दिषीध्वम् / दुःस्कुन्दिषीध्वम् / दुस्स्कुन्दिषीध्वम्
उत्तम
दुस्कुन्दिषीय / दुःस्कुन्दिषीय / दुस्स्कुन्दिषीय
दुस्कुन्दिषीवहि / दुःस्कुन्दिषीवहि / दुस्स्कुन्दिषीवहि
दुस्कुन्दिषीमहि / दुःस्कुन्दिषीमहि / दुस्स्कुन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्कुन्दि
दुरस्कुन्दिषाताम्
दुरस्कुन्दिषत
मध्यम
दुरस्कुन्दिष्ठाः
दुरस्कुन्दिषाथाम्
दुरस्कुन्दिढ्वम्
उत्तम
दुरस्कुन्दिषि
दुरस्कुन्दिष्वहि
दुरस्कुन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्कुन्दिष्यत
दुरस्कुन्दिष्येताम्
दुरस्कुन्दिष्यन्त
मध्यम
दुरस्कुन्दिष्यथाः
दुरस्कुन्दिष्येथाम्
दुरस्कुन्दिष्यध्वम्
उत्तम
दुरस्कुन्दिष्ये
दुरस्कुन्दिष्यावहि
दुरस्कुन्दिष्यामहि