दुर् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्च्यते / दुश्श्वञ्च्यते
दुःश्वञ्च्येते / दुश्श्वञ्च्येते
दुःश्वञ्च्यन्ते / दुश्श्वञ्च्यन्ते
मध्यम
दुःश्वञ्च्यसे / दुश्श्वञ्च्यसे
दुःश्वञ्च्येथे / दुश्श्वञ्च्येथे
दुःश्वञ्च्यध्वे / दुश्श्वञ्च्यध्वे
उत्तम
दुःश्वञ्च्ये / दुश्श्वञ्च्ये
दुःश्वञ्च्यावहे / दुश्श्वञ्च्यावहे
दुःश्वञ्च्यामहे / दुश्श्वञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःशश्वञ्चे / दुश्शश्वञ्चे
दुःशश्वञ्चाते / दुश्शश्वञ्चाते
दुःशश्वञ्चिरे / दुश्शश्वञ्चिरे
मध्यम
दुःशश्वञ्चिषे / दुश्शश्वञ्चिषे
दुःशश्वञ्चाथे / दुश्शश्वञ्चाथे
दुःशश्वञ्चिध्वे / दुश्शश्वञ्चिध्वे
उत्तम
दुःशश्वञ्चे / दुश्शश्वञ्चे
दुःशश्वञ्चिवहे / दुश्शश्वञ्चिवहे
दुःशश्वञ्चिमहे / दुश्शश्वञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चिता / दुश्श्वञ्चिता
दुःश्वञ्चितारौ / दुश्श्वञ्चितारौ
दुःश्वञ्चितारः / दुश्श्वञ्चितारः
मध्यम
दुःश्वञ्चितासे / दुश्श्वञ्चितासे
दुःश्वञ्चितासाथे / दुश्श्वञ्चितासाथे
दुःश्वञ्चिताध्वे / दुश्श्वञ्चिताध्वे
उत्तम
दुःश्वञ्चिताहे / दुश्श्वञ्चिताहे
दुःश्वञ्चितास्वहे / दुश्श्वञ्चितास्वहे
दुःश्वञ्चितास्महे / दुश्श्वञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चिष्यते / दुश्श्वञ्चिष्यते
दुःश्वञ्चिष्येते / दुश्श्वञ्चिष्येते
दुःश्वञ्चिष्यन्ते / दुश्श्वञ्चिष्यन्ते
मध्यम
दुःश्वञ्चिष्यसे / दुश्श्वञ्चिष्यसे
दुःश्वञ्चिष्येथे / दुश्श्वञ्चिष्येथे
दुःश्वञ्चिष्यध्वे / दुश्श्वञ्चिष्यध्वे
उत्तम
दुःश्वञ्चिष्ये / दुश्श्वञ्चिष्ये
दुःश्वञ्चिष्यावहे / दुश्श्वञ्चिष्यावहे
दुःश्वञ्चिष्यामहे / दुश्श्वञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्च्यताम् / दुश्श्वञ्च्यताम्
दुःश्वञ्च्येताम् / दुश्श्वञ्च्येताम्
दुःश्वञ्च्यन्ताम् / दुश्श्वञ्च्यन्ताम्
मध्यम
दुःश्वञ्च्यस्व / दुश्श्वञ्च्यस्व
दुःश्वञ्च्येथाम् / दुश्श्वञ्च्येथाम्
दुःश्वञ्च्यध्वम् / दुश्श्वञ्च्यध्वम्
उत्तम
दुःश्वञ्च्यै / दुश्श्वञ्च्यै
दुःश्वञ्च्यावहै / दुश्श्वञ्च्यावहै
दुःश्वञ्च्यामहै / दुश्श्वञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरश्वञ्च्यत
दुरश्वञ्च्येताम्
दुरश्वञ्च्यन्त
मध्यम
दुरश्वञ्च्यथाः
दुरश्वञ्च्येथाम्
दुरश्वञ्च्यध्वम्
उत्तम
दुरश्वञ्च्ये
दुरश्वञ्च्यावहि
दुरश्वञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्च्येत / दुश्श्वञ्च्येत
दुःश्वञ्च्येयाताम् / दुश्श्वञ्च्येयाताम्
दुःश्वञ्च्येरन् / दुश्श्वञ्च्येरन्
मध्यम
दुःश्वञ्च्येथाः / दुश्श्वञ्च्येथाः
दुःश्वञ्च्येयाथाम् / दुश्श्वञ्च्येयाथाम्
दुःश्वञ्च्येध्वम् / दुश्श्वञ्च्येध्वम्
उत्तम
दुःश्वञ्च्येय / दुश्श्वञ्च्येय
दुःश्वञ्च्येवहि / दुश्श्वञ्च्येवहि
दुःश्वञ्च्येमहि / दुश्श्वञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चिषीष्ट / दुश्श्वञ्चिषीष्ट
दुःश्वञ्चिषीयास्ताम् / दुश्श्वञ्चिषीयास्ताम्
दुःश्वञ्चिषीरन् / दुश्श्वञ्चिषीरन्
मध्यम
दुःश्वञ्चिषीष्ठाः / दुश्श्वञ्चिषीष्ठाः
दुःश्वञ्चिषीयास्थाम् / दुश्श्वञ्चिषीयास्थाम्
दुःश्वञ्चिषीध्वम् / दुश्श्वञ्चिषीध्वम्
उत्तम
दुःश्वञ्चिषीय / दुश्श्वञ्चिषीय
दुःश्वञ्चिषीवहि / दुश्श्वञ्चिषीवहि
दुःश्वञ्चिषीमहि / दुश्श्वञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरश्वञ्चि
दुरश्वञ्चिषाताम्
दुरश्वञ्चिषत
मध्यम
दुरश्वञ्चिष्ठाः
दुरश्वञ्चिषाथाम्
दुरश्वञ्चिढ्वम्
उत्तम
दुरश्वञ्चिषि
दुरश्वञ्चिष्वहि
दुरश्वञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरश्वञ्चिष्यत
दुरश्वञ्चिष्येताम्
दुरश्वञ्चिष्यन्त
मध्यम
दुरश्वञ्चिष्यथाः
दुरश्वञ्चिष्येथाम्
दुरश्वञ्चिष्यध्वम्
उत्तम
दुरश्वञ्चिष्ये
दुरश्वञ्चिष्यावहि
दुरश्वञ्चिष्यामहि