दुर् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्ग्यते
दुर्वल्ग्येते
दुर्वल्ग्यन्ते
मध्यम
दुर्वल्ग्यसे
दुर्वल्ग्येथे
दुर्वल्ग्यध्वे
उत्तम
दुर्वल्ग्ये
दुर्वल्ग्यावहे
दुर्वल्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ववल्गे
दुर्ववल्गाते
दुर्ववल्गिरे
मध्यम
दुर्ववल्गिषे
दुर्ववल्गाथे
दुर्ववल्गिध्वे
उत्तम
दुर्ववल्गे
दुर्ववल्गिवहे
दुर्ववल्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्गिता
दुर्वल्गितारौ
दुर्वल्गितारः
मध्यम
दुर्वल्गितासे
दुर्वल्गितासाथे
दुर्वल्गिताध्वे
उत्तम
दुर्वल्गिताहे
दुर्वल्गितास्वहे
दुर्वल्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्गिष्यते
दुर्वल्गिष्येते
दुर्वल्गिष्यन्ते
मध्यम
दुर्वल्गिष्यसे
दुर्वल्गिष्येथे
दुर्वल्गिष्यध्वे
उत्तम
दुर्वल्गिष्ये
दुर्वल्गिष्यावहे
दुर्वल्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्ग्यताम्
दुर्वल्ग्येताम्
दुर्वल्ग्यन्ताम्
मध्यम
दुर्वल्ग्यस्व
दुर्वल्ग्येथाम्
दुर्वल्ग्यध्वम्
उत्तम
दुर्वल्ग्यै
दुर्वल्ग्यावहै
दुर्वल्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवल्ग्यत
दुरवल्ग्येताम्
दुरवल्ग्यन्त
मध्यम
दुरवल्ग्यथाः
दुरवल्ग्येथाम्
दुरवल्ग्यध्वम्
उत्तम
दुरवल्ग्ये
दुरवल्ग्यावहि
दुरवल्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्ग्येत
दुर्वल्ग्येयाताम्
दुर्वल्ग्येरन्
मध्यम
दुर्वल्ग्येथाः
दुर्वल्ग्येयाथाम्
दुर्वल्ग्येध्वम्
उत्तम
दुर्वल्ग्येय
दुर्वल्ग्येवहि
दुर्वल्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वल्गिषीष्ट
दुर्वल्गिषीयास्ताम्
दुर्वल्गिषीरन्
मध्यम
दुर्वल्गिषीष्ठाः
दुर्वल्गिषीयास्थाम्
दुर्वल्गिषीध्वम्
उत्तम
दुर्वल्गिषीय
दुर्वल्गिषीवहि
दुर्वल्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवल्गि
दुरवल्गिषाताम्
दुरवल्गिषत
मध्यम
दुरवल्गिष्ठाः
दुरवल्गिषाथाम्
दुरवल्गिढ्वम्
उत्तम
दुरवल्गिषि
दुरवल्गिष्वहि
दुरवल्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवल्गिष्यत
दुरवल्गिष्येताम्
दुरवल्गिष्यन्त
मध्यम
दुरवल्गिष्यथाः
दुरवल्गिष्येथाम्
दुरवल्गिष्यध्वम्
उत्तम
दुरवल्गिष्ये
दुरवल्गिष्यावहि
दुरवल्गिष्यामहि