दुर् + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वर्च्यते
दुर्वर्च्येते
दुर्वर्च्यन्ते
मध्यम
दुर्वर्च्यसे
दुर्वर्च्येथे
दुर्वर्च्यध्वे
उत्तम
दुर्वर्च्ये
दुर्वर्च्यावहे
दुर्वर्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ववर्चे
दुर्ववर्चाते
दुर्ववर्चिरे
मध्यम
दुर्ववर्चिषे
दुर्ववर्चाथे
दुर्ववर्चिध्वे
उत्तम
दुर्ववर्चे
दुर्ववर्चिवहे
दुर्ववर्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वर्चिता
दुर्वर्चितारौ
दुर्वर्चितारः
मध्यम
दुर्वर्चितासे
दुर्वर्चितासाथे
दुर्वर्चिताध्वे
उत्तम
दुर्वर्चिताहे
दुर्वर्चितास्वहे
दुर्वर्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वर्चिष्यते
दुर्वर्चिष्येते
दुर्वर्चिष्यन्ते
मध्यम
दुर्वर्चिष्यसे
दुर्वर्चिष्येथे
दुर्वर्चिष्यध्वे
उत्तम
दुर्वर्चिष्ये
दुर्वर्चिष्यावहे
दुर्वर्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वर्च्यताम्
दुर्वर्च्येताम्
दुर्वर्च्यन्ताम्
मध्यम
दुर्वर्च्यस्व
दुर्वर्च्येथाम्
दुर्वर्च्यध्वम्
उत्तम
दुर्वर्च्यै
दुर्वर्च्यावहै
दुर्वर्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवर्च्यत
दुरवर्च्येताम्
दुरवर्च्यन्त
मध्यम
दुरवर्च्यथाः
दुरवर्च्येथाम्
दुरवर्च्यध्वम्
उत्तम
दुरवर्च्ये
दुरवर्च्यावहि
दुरवर्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वर्च्येत
दुर्वर्च्येयाताम्
दुर्वर्च्येरन्
मध्यम
दुर्वर्च्येथाः
दुर्वर्च्येयाथाम्
दुर्वर्च्येध्वम्
उत्तम
दुर्वर्च्येय
दुर्वर्च्येवहि
दुर्वर्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वर्चिषीष्ट
दुर्वर्चिषीयास्ताम्
दुर्वर्चिषीरन्
मध्यम
दुर्वर्चिषीष्ठाः
दुर्वर्चिषीयास्थाम्
दुर्वर्चिषीध्वम्
उत्तम
दुर्वर्चिषीय
दुर्वर्चिषीवहि
दुर्वर्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवर्चि
दुरवर्चिषाताम्
दुरवर्चिषत
मध्यम
दुरवर्चिष्ठाः
दुरवर्चिषाथाम्
दुरवर्चिढ्वम्
उत्तम
दुरवर्चिषि
दुरवर्चिष्वहि
दुरवर्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवर्चिष्यत
दुरवर्चिष्येताम्
दुरवर्चिष्यन्त
मध्यम
दुरवर्चिष्यथाः
दुरवर्चिष्येथाम्
दुरवर्चिष्यध्वम्
उत्तम
दुरवर्चिष्ये
दुरवर्चिष्यावहि
दुरवर्चिष्यामहि