दुर् + लाख् धातुरूपाणि - लाखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लाख्यते
दुर्लाख्येते
दुर्लाख्यन्ते
मध्यम
दुर्लाख्यसे
दुर्लाख्येथे
दुर्लाख्यध्वे
उत्तम
दुर्लाख्ये
दुर्लाख्यावहे
दुर्लाख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ललाखे
दुर्ललाखाते
दुर्ललाखिरे
मध्यम
दुर्ललाखिषे
दुर्ललाखाथे
दुर्ललाखिध्वे
उत्तम
दुर्ललाखे
दुर्ललाखिवहे
दुर्ललाखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लाखिता
दुर्लाखितारौ
दुर्लाखितारः
मध्यम
दुर्लाखितासे
दुर्लाखितासाथे
दुर्लाखिताध्वे
उत्तम
दुर्लाखिताहे
दुर्लाखितास्वहे
दुर्लाखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लाखिष्यते
दुर्लाखिष्येते
दुर्लाखिष्यन्ते
मध्यम
दुर्लाखिष्यसे
दुर्लाखिष्येथे
दुर्लाखिष्यध्वे
उत्तम
दुर्लाखिष्ये
दुर्लाखिष्यावहे
दुर्लाखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लाख्यताम्
दुर्लाख्येताम्
दुर्लाख्यन्ताम्
मध्यम
दुर्लाख्यस्व
दुर्लाख्येथाम्
दुर्लाख्यध्वम्
उत्तम
दुर्लाख्यै
दुर्लाख्यावहै
दुर्लाख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलाख्यत
दुरलाख्येताम्
दुरलाख्यन्त
मध्यम
दुरलाख्यथाः
दुरलाख्येथाम्
दुरलाख्यध्वम्
उत्तम
दुरलाख्ये
दुरलाख्यावहि
दुरलाख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लाख्येत
दुर्लाख्येयाताम्
दुर्लाख्येरन्
मध्यम
दुर्लाख्येथाः
दुर्लाख्येयाथाम्
दुर्लाख्येध्वम्
उत्तम
दुर्लाख्येय
दुर्लाख्येवहि
दुर्लाख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लाखिषीष्ट
दुर्लाखिषीयास्ताम्
दुर्लाखिषीरन्
मध्यम
दुर्लाखिषीष्ठाः
दुर्लाखिषीयास्थाम्
दुर्लाखिषीध्वम्
उत्तम
दुर्लाखिषीय
दुर्लाखिषीवहि
दुर्लाखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलाखि
दुरलाखिषाताम्
दुरलाखिषत
मध्यम
दुरलाखिष्ठाः
दुरलाखिषाथाम्
दुरलाखिढ्वम्
उत्तम
दुरलाखिषि
दुरलाखिष्वहि
दुरलाखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलाखिष्यत
दुरलाखिष्येताम्
दुरलाखिष्यन्त
मध्यम
दुरलाखिष्यथाः
दुरलाखिष्येथाम्
दुरलाखिष्यध्वम्
उत्तम
दुरलाखिष्ये
दुरलाखिष्यावहि
दुरलाखिष्यामहि