दुर् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मख्यते
दुर्मख्येते
दुर्मख्यन्ते
मध्यम
दुर्मख्यसे
दुर्मख्येथे
दुर्मख्यध्वे
उत्तम
दुर्मख्ये
दुर्मख्यावहे
दुर्मख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मेखे
दुर्मेखाते
दुर्मेखिरे
मध्यम
दुर्मेखिषे
दुर्मेखाथे
दुर्मेखिध्वे
उत्तम
दुर्मेखे
दुर्मेखिवहे
दुर्मेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मखिता
दुर्मखितारौ
दुर्मखितारः
मध्यम
दुर्मखितासे
दुर्मखितासाथे
दुर्मखिताध्वे
उत्तम
दुर्मखिताहे
दुर्मखितास्वहे
दुर्मखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मखिष्यते
दुर्मखिष्येते
दुर्मखिष्यन्ते
मध्यम
दुर्मखिष्यसे
दुर्मखिष्येथे
दुर्मखिष्यध्वे
उत्तम
दुर्मखिष्ये
दुर्मखिष्यावहे
दुर्मखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मख्यताम्
दुर्मख्येताम्
दुर्मख्यन्ताम्
मध्यम
दुर्मख्यस्व
दुर्मख्येथाम्
दुर्मख्यध्वम्
उत्तम
दुर्मख्यै
दुर्मख्यावहै
दुर्मख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमख्यत
दुरमख्येताम्
दुरमख्यन्त
मध्यम
दुरमख्यथाः
दुरमख्येथाम्
दुरमख्यध्वम्
उत्तम
दुरमख्ये
दुरमख्यावहि
दुरमख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मख्येत
दुर्मख्येयाताम्
दुर्मख्येरन्
मध्यम
दुर्मख्येथाः
दुर्मख्येयाथाम्
दुर्मख्येध्वम्
उत्तम
दुर्मख्येय
दुर्मख्येवहि
दुर्मख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मखिषीष्ट
दुर्मखिषीयास्ताम्
दुर्मखिषीरन्
मध्यम
दुर्मखिषीष्ठाः
दुर्मखिषीयास्थाम्
दुर्मखिषीध्वम्
उत्तम
दुर्मखिषीय
दुर्मखिषीवहि
दुर्मखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमाखि
दुरमखिषाताम्
दुरमखिषत
मध्यम
दुरमखिष्ठाः
दुरमखिषाथाम्
दुरमखिढ्वम्
उत्तम
दुरमखिषि
दुरमखिष्वहि
दुरमखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमखिष्यत
दुरमखिष्येताम्
दुरमखिष्यन्त
मध्यम
दुरमखिष्यथाः
दुरमखिष्येथाम्
दुरमखिष्यध्वम्
उत्तम
दुरमखिष्ये
दुरमखिष्यावहि
दुरमखिष्यामहि