दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथ्यते
दुर्नाथ्येते
दुर्नाथ्यन्ते
मध्यम
दुर्नाथ्यसे
दुर्नाथ्येथे
दुर्नाथ्यध्वे
उत्तम
दुर्नाथ्ये
दुर्नाथ्यावहे
दुर्नाथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ननाथे
दुर्ननाथाते
दुर्ननाथिरे
मध्यम
दुर्ननाथिषे
दुर्ननाथाथे
दुर्ननाथिध्वे
उत्तम
दुर्ननाथे
दुर्ननाथिवहे
दुर्ननाथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथिता
दुर्नाथितारौ
दुर्नाथितारः
मध्यम
दुर्नाथितासे
दुर्नाथितासाथे
दुर्नाथिताध्वे
उत्तम
दुर्नाथिताहे
दुर्नाथितास्वहे
दुर्नाथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथिष्यते
दुर्नाथिष्येते
दुर्नाथिष्यन्ते
मध्यम
दुर्नाथिष्यसे
दुर्नाथिष्येथे
दुर्नाथिष्यध्वे
उत्तम
दुर्नाथिष्ये
दुर्नाथिष्यावहे
दुर्नाथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथ्यताम्
दुर्नाथ्येताम्
दुर्नाथ्यन्ताम्
मध्यम
दुर्नाथ्यस्व
दुर्नाथ्येथाम्
दुर्नाथ्यध्वम्
उत्तम
दुर्नाथ्यै
दुर्नाथ्यावहै
दुर्नाथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरनाथ्यत
दुरनाथ्येताम्
दुरनाथ्यन्त
मध्यम
दुरनाथ्यथाः
दुरनाथ्येथाम्
दुरनाथ्यध्वम्
उत्तम
दुरनाथ्ये
दुरनाथ्यावहि
दुरनाथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथ्येत
दुर्नाथ्येयाताम्
दुर्नाथ्येरन्
मध्यम
दुर्नाथ्येथाः
दुर्नाथ्येयाथाम्
दुर्नाथ्येध्वम्
उत्तम
दुर्नाथ्येय
दुर्नाथ्येवहि
दुर्नाथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथिषीष्ट
दुर्नाथिषीयास्ताम्
दुर्नाथिषीरन्
मध्यम
दुर्नाथिषीष्ठाः
दुर्नाथिषीयास्थाम्
दुर्नाथिषीध्वम्
उत्तम
दुर्नाथिषीय
दुर्नाथिषीवहि
दुर्नाथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरनाथि
दुरनाथिषाताम्
दुरनाथिषत
मध्यम
दुरनाथिष्ठाः
दुरनाथिषाथाम्
दुरनाथिढ्वम्
उत्तम
दुरनाथिषि
दुरनाथिष्वहि
दुरनाथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरनाथिष्यत
दुरनाथिष्येताम्
दुरनाथिष्यन्त
मध्यम
दुरनाथिष्यथाः
दुरनाथिष्येथाम्
दुरनाथिष्यध्वम्
उत्तम
दुरनाथिष्ये
दुरनाथिष्यावहि
दुरनाथिष्यामहि