दुर् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्द्राघ्यते
दुर्द्राघ्येते
दुर्द्राघ्यन्ते
मध्यम
दुर्द्राघ्यसे
दुर्द्राघ्येथे
दुर्द्राघ्यध्वे
उत्तम
दुर्द्राघ्ये
दुर्द्राघ्यावहे
दुर्द्राघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दद्राघे
दुर्दद्राघाते
दुर्दद्राघिरे
मध्यम
दुर्दद्राघिषे
दुर्दद्राघाथे
दुर्दद्राघिध्वे
उत्तम
दुर्दद्राघे
दुर्दद्राघिवहे
दुर्दद्राघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्द्राघिता
दुर्द्राघितारौ
दुर्द्राघितारः
मध्यम
दुर्द्राघितासे
दुर्द्राघितासाथे
दुर्द्राघिताध्वे
उत्तम
दुर्द्राघिताहे
दुर्द्राघितास्वहे
दुर्द्राघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्द्राघिष्यते
दुर्द्राघिष्येते
दुर्द्राघिष्यन्ते
मध्यम
दुर्द्राघिष्यसे
दुर्द्राघिष्येथे
दुर्द्राघिष्यध्वे
उत्तम
दुर्द्राघिष्ये
दुर्द्राघिष्यावहे
दुर्द्राघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्द्राघ्यताम्
दुर्द्राघ्येताम्
दुर्द्राघ्यन्ताम्
मध्यम
दुर्द्राघ्यस्व
दुर्द्राघ्येथाम्
दुर्द्राघ्यध्वम्
उत्तम
दुर्द्राघ्यै
दुर्द्राघ्यावहै
दुर्द्राघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरद्राघ्यत
दुरद्राघ्येताम्
दुरद्राघ्यन्त
मध्यम
दुरद्राघ्यथाः
दुरद्राघ्येथाम्
दुरद्राघ्यध्वम्
उत्तम
दुरद्राघ्ये
दुरद्राघ्यावहि
दुरद्राघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्द्राघ्येत
दुर्द्राघ्येयाताम्
दुर्द्राघ्येरन्
मध्यम
दुर्द्राघ्येथाः
दुर्द्राघ्येयाथाम्
दुर्द्राघ्येध्वम्
उत्तम
दुर्द्राघ्येय
दुर्द्राघ्येवहि
दुर्द्राघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्द्राघिषीष्ट
दुर्द्राघिषीयास्ताम्
दुर्द्राघिषीरन्
मध्यम
दुर्द्राघिषीष्ठाः
दुर्द्राघिषीयास्थाम्
दुर्द्राघिषीध्वम्
उत्तम
दुर्द्राघिषीय
दुर्द्राघिषीवहि
दुर्द्राघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरद्राघि
दुरद्राघिषाताम्
दुरद्राघिषत
मध्यम
दुरद्राघिष्ठाः
दुरद्राघिषाथाम्
दुरद्राघिढ्वम्
उत्तम
दुरद्राघिषि
दुरद्राघिष्वहि
दुरद्राघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरद्राघिष्यत
दुरद्राघिष्येताम्
दुरद्राघिष्यन्त
मध्यम
दुरद्राघिष्यथाः
दुरद्राघिष्येथाम्
दुरद्राघिष्यध्वम्
उत्तम
दुरद्राघिष्ये
दुरद्राघिष्यावहि
दुरद्राघिष्यामहि