दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रख्यते
दुस्त्रख्येते
दुस्त्रख्यन्ते
मध्यम
दुस्त्रख्यसे
दुस्त्रख्येथे
दुस्त्रख्यध्वे
उत्तम
दुस्त्रख्ये
दुस्त्रख्यावहे
दुस्त्रख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तत्रखे
दुस्तत्रखाते
दुस्तत्रखिरे
मध्यम
दुस्तत्रखिषे
दुस्तत्रखाथे
दुस्तत्रखिध्वे
उत्तम
दुस्तत्रखे
दुस्तत्रखिवहे
दुस्तत्रखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रखिता
दुस्त्रखितारौ
दुस्त्रखितारः
मध्यम
दुस्त्रखितासे
दुस्त्रखितासाथे
दुस्त्रखिताध्वे
उत्तम
दुस्त्रखिताहे
दुस्त्रखितास्वहे
दुस्त्रखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रखिष्यते
दुस्त्रखिष्येते
दुस्त्रखिष्यन्ते
मध्यम
दुस्त्रखिष्यसे
दुस्त्रखिष्येथे
दुस्त्रखिष्यध्वे
उत्तम
दुस्त्रखिष्ये
दुस्त्रखिष्यावहे
दुस्त्रखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रख्यताम्
दुस्त्रख्येताम्
दुस्त्रख्यन्ताम्
मध्यम
दुस्त्रख्यस्व
दुस्त्रख्येथाम्
दुस्त्रख्यध्वम्
उत्तम
दुस्त्रख्यै
दुस्त्रख्यावहै
दुस्त्रख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रख्यत
दुरत्रख्येताम्
दुरत्रख्यन्त
मध्यम
दुरत्रख्यथाः
दुरत्रख्येथाम्
दुरत्रख्यध्वम्
उत्तम
दुरत्रख्ये
दुरत्रख्यावहि
दुरत्रख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रख्येत
दुस्त्रख्येयाताम्
दुस्त्रख्येरन्
मध्यम
दुस्त्रख्येथाः
दुस्त्रख्येयाथाम्
दुस्त्रख्येध्वम्
उत्तम
दुस्त्रख्येय
दुस्त्रख्येवहि
दुस्त्रख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रखिषीष्ट
दुस्त्रखिषीयास्ताम्
दुस्त्रखिषीरन्
मध्यम
दुस्त्रखिषीष्ठाः
दुस्त्रखिषीयास्थाम्
दुस्त्रखिषीध्वम्
उत्तम
दुस्त्रखिषीय
दुस्त्रखिषीवहि
दुस्त्रखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्राखि
दुरत्रखिषाताम्
दुरत्रखिषत
मध्यम
दुरत्रखिष्ठाः
दुरत्रखिषाथाम्
दुरत्रखिढ्वम्
उत्तम
दुरत्रखिषि
दुरत्रखिष्वहि
दुरत्रखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रखिष्यत
दुरत्रखिष्येताम्
दुरत्रखिष्यन्त
मध्यम
दुरत्रखिष्यथाः
दुरत्रखिष्येथाम्
दुरत्रखिष्यध्वम्
उत्तम
दुरत्रखिष्ये
दुरत्रखिष्यावहि
दुरत्रखिष्यामहि