दुर् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गण्ड्यते
दुर्गण्ड्येते
दुर्गण्ड्यन्ते
मध्यम
दुर्गण्ड्यसे
दुर्गण्ड्येथे
दुर्गण्ड्यध्वे
उत्तम
दुर्गण्ड्ये
दुर्गण्ड्यावहे
दुर्गण्ड्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्जगण्डे
दुर्जगण्डाते
दुर्जगण्डिरे
मध्यम
दुर्जगण्डिषे
दुर्जगण्डाथे
दुर्जगण्डिध्वे
उत्तम
दुर्जगण्डे
दुर्जगण्डिवहे
दुर्जगण्डिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गण्डिता
दुर्गण्डितारौ
दुर्गण्डितारः
मध्यम
दुर्गण्डितासे
दुर्गण्डितासाथे
दुर्गण्डिताध्वे
उत्तम
दुर्गण्डिताहे
दुर्गण्डितास्वहे
दुर्गण्डितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गण्डिष्यते
दुर्गण्डिष्येते
दुर्गण्डिष्यन्ते
मध्यम
दुर्गण्डिष्यसे
दुर्गण्डिष्येथे
दुर्गण्डिष्यध्वे
उत्तम
दुर्गण्डिष्ये
दुर्गण्डिष्यावहे
दुर्गण्डिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गण्ड्यताम्
दुर्गण्ड्येताम्
दुर्गण्ड्यन्ताम्
मध्यम
दुर्गण्ड्यस्व
दुर्गण्ड्येथाम्
दुर्गण्ड्यध्वम्
उत्तम
दुर्गण्ड्यै
दुर्गण्ड्यावहै
दुर्गण्ड्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगण्ड्यत
दुरगण्ड्येताम्
दुरगण्ड्यन्त
मध्यम
दुरगण्ड्यथाः
दुरगण्ड्येथाम्
दुरगण्ड्यध्वम्
उत्तम
दुरगण्ड्ये
दुरगण्ड्यावहि
दुरगण्ड्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गण्ड्येत
दुर्गण्ड्येयाताम्
दुर्गण्ड्येरन्
मध्यम
दुर्गण्ड्येथाः
दुर्गण्ड्येयाथाम्
दुर्गण्ड्येध्वम्
उत्तम
दुर्गण्ड्येय
दुर्गण्ड्येवहि
दुर्गण्ड्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गण्डिषीष्ट
दुर्गण्डिषीयास्ताम्
दुर्गण्डिषीरन्
मध्यम
दुर्गण्डिषीष्ठाः
दुर्गण्डिषीयास्थाम्
दुर्गण्डिषीध्वम्
उत्तम
दुर्गण्डिषीय
दुर्गण्डिषीवहि
दुर्गण्डिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगण्डि
दुरगण्डिषाताम्
दुरगण्डिषत
मध्यम
दुरगण्डिष्ठाः
दुरगण्डिषाथाम्
दुरगण्डिढ्वम्
उत्तम
दुरगण्डिषि
दुरगण्डिष्वहि
दुरगण्डिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगण्डिष्यत
दुरगण्डिष्येताम्
दुरगण्डिष्यन्त
मध्यम
दुरगण्डिष्यथाः
दुरगण्डिष्येथाम्
दुरगण्डिष्यध्वम्
उत्तम
दुरगण्डिष्ये
दुरगण्डिष्यावहि
दुरगण्डिष्यामहि