दुर्भ्रातृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्भ्राता
दुर्भ्रातरौ
दुर्भ्रातरः
सम्बोधन
दुर्भ्रातः
दुर्भ्रातरौ
दुर्भ्रातरः
द्वितीया
दुर्भ्रातरम्
दुर्भ्रातरौ
दुर्भ्रातॄन्
तृतीया
दुर्भ्रात्रा
दुर्भ्रातृभ्याम्
दुर्भ्रातृभिः
चतुर्थी
दुर्भ्रात्रे
दुर्भ्रातृभ्याम्
दुर्भ्रातृभ्यः
पञ्चमी
दुर्भ्रातुः
दुर्भ्रातृभ्याम्
दुर्भ्रातृभ्यः
षष्ठी
दुर्भ्रातुः
दुर्भ्रात्रोः
दुर्भ्रातॄणाम्
सप्तमी
दुर्भ्रातरि
दुर्भ्रात्रोः
दुर्भ्रातृषु
 
एक
द्वि
बहु
प्रथमा
दुर्भ्राता
दुर्भ्रातरौ
दुर्भ्रातरः
सम्बोधन
दुर्भ्रातः
दुर्भ्रातरौ
दुर्भ्रातरः
द्वितीया
दुर्भ्रातरम्
दुर्भ्रातरौ
दुर्भ्रातॄन्
तृतीया
दुर्भ्रात्रा
दुर्भ्रातृभ्याम्
दुर्भ्रातृभिः
चतुर्थी
दुर्भ्रात्रे
दुर्भ्रातृभ्याम्
दुर्भ्रातृभ्यः
पञ्चमी
दुर्भ्रातुः
दुर्भ्रातृभ्याम्
दुर्भ्रातृभ्यः
षष्ठी
दुर्भ्रातुः
दुर्भ्रात्रोः
दुर्भ्रातॄणाम्
सप्तमी
दुर्भ्रातरि
दुर्भ्रात्रोः
दुर्भ्रातृषु