दुर्भ्रातृता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्भ्रातृता
दुर्भ्रातृते
दुर्भ्रातृताः
सम्बोधन
दुर्भ्रातृते
दुर्भ्रातृते
दुर्भ्रातृताः
द्वितीया
दुर्भ्रातृताम्
दुर्भ्रातृते
दुर्भ्रातृताः
तृतीया
दुर्भ्रातृतया
दुर्भ्रातृताभ्याम्
दुर्भ्रातृताभिः
चतुर्थी
दुर्भ्रातृतायै
दुर्भ्रातृताभ्याम्
दुर्भ्रातृताभ्यः
पञ्चमी
दुर्भ्रातृतायाः
दुर्भ्रातृताभ्याम्
दुर्भ्रातृताभ्यः
षष्ठी
दुर्भ्रातृतायाः
दुर्भ्रातृतयोः
दुर्भ्रातृतानाम्
सप्तमी
दुर्भ्रातृतायाम्
दुर्भ्रातृतयोः
दुर्भ्रातृतासु
 
एक
द्वि
बहु
प्रथमा
दुर्भ्रातृता
दुर्भ्रातृते
दुर्भ्रातृताः
सम्बोधन
दुर्भ्रातृते
दुर्भ्रातृते
दुर्भ्रातृताः
द्वितीया
दुर्भ्रातृताम्
दुर्भ्रातृते
दुर्भ्रातृताः
तृतीया
दुर्भ्रातृतया
दुर्भ्रातृताभ्याम्
दुर्भ्रातृताभिः
चतुर्थी
दुर्भ्रातृतायै
दुर्भ्रातृताभ्याम्
दुर्भ्रातृताभ्यः
पञ्चमी
दुर्भ्रातृतायाः
दुर्भ्रातृताभ्याम्
दुर्भ्रातृताभ्यः
षष्ठी
दुर्भ्रातृतायाः
दुर्भ्रातृतयोः
दुर्भ्रातृतानाम्
सप्तमी
दुर्भ्रातृतायाम्
दुर्भ्रातृतयोः
दुर्भ्रातृतासु