दुःख शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुःखः
दुःखौ
दुःखाः
सम्बोधन
दुःख
दुःखौ
दुःखाः
द्वितीया
दुःखम्
दुःखौ
दुःखान्
तृतीया
दुःखेन
दुःखाभ्याम्
दुःखैः
चतुर्थी
दुःखाय
दुःखाभ्याम्
दुःखेभ्यः
पञ्चमी
दुःखात् / दुःखाद्
दुःखाभ्याम्
दुःखेभ्यः
षष्ठी
दुःखस्य
दुःखयोः
दुःखानाम्
सप्तमी
दुःखे
दुःखयोः
दुःखेषु
 
एक
द्वि
बहु
प्रथमा
दुःखः
दुःखौ
दुःखाः
सम्बोधन
दुःख
दुःखौ
दुःखाः
द्वितीया
दुःखम्
दुःखौ
दुःखान्
तृतीया
दुःखेन
दुःखाभ्याम्
दुःखैः
चतुर्थी
दुःखाय
दुःखाभ्याम्
दुःखेभ्यः
पञ्चमी
दुःखात् / दुःखाद्
दुःखाभ्याम्
दुःखेभ्यः
षष्ठी
दुःखस्य
दुःखयोः
दुःखानाम्
सप्तमी
दुःखे
दुःखयोः
दुःखेषु


अन्याः