दासमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दासमानम्
दासमाने
दासमानानि
सम्बोधन
दासमान
दासमाने
दासमानानि
द्वितीया
दासमानम्
दासमाने
दासमानानि
तृतीया
दासमानेन
दासमानाभ्याम्
दासमानैः
चतुर्थी
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
पञ्चमी
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
षष्ठी
दासमानस्य
दासमानयोः
दासमानानाम्
सप्तमी
दासमाने
दासमानयोः
दासमानेषु
 
एक
द्वि
बहु
प्रथमा
दासमानम्
दासमाने
दासमानानि
सम्बोधन
दासमान
दासमाने
दासमानानि
द्वितीया
दासमानम्
दासमाने
दासमानानि
तृतीया
दासमानेन
दासमानाभ्याम्
दासमानैः
चतुर्थी
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
पञ्चमी
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
षष्ठी
दासमानस्य
दासमानयोः
दासमानानाम्
सप्तमी
दासमाने
दासमानयोः
दासमानेषु


अन्याः