दायिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दायिका
दायिके
दायिकाः
सम्बोधन
दायिके
दायिके
दायिकाः
द्वितीया
दायिकाम्
दायिके
दायिकाः
तृतीया
दायिकया
दायिकाभ्याम्
दायिकाभिः
चतुर्थी
दायिकायै
दायिकाभ्याम्
दायिकाभ्यः
पञ्चमी
दायिकायाः
दायिकाभ्याम्
दायिकाभ्यः
षष्ठी
दायिकायाः
दायिकयोः
दायिकानाम्
सप्तमी
दायिकायाम्
दायिकयोः
दायिकासु
 
एक
द्वि
बहु
प्रथमा
दायिका
दायिके
दायिकाः
सम्बोधन
दायिके
दायिके
दायिकाः
द्वितीया
दायिकाम्
दायिके
दायिकाः
तृतीया
दायिकया
दायिकाभ्याम्
दायिकाभिः
चतुर्थी
दायिकायै
दायिकाभ्याम्
दायिकाभ्यः
पञ्चमी
दायिकायाः
दायिकाभ्याम्
दायिकाभ्यः
षष्ठी
दायिकायाः
दायिकयोः
दायिकानाम्
सप्तमी
दायिकायाम्
दायिकयोः
दायिकासु