दायाद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दायादः
दायादौ
दायादाः
सम्बोधन
दायाद
दायादौ
दायादाः
द्वितीया
दायादम्
दायादौ
दायादान्
तृतीया
दायादेन
दायादाभ्याम्
दायादैः
चतुर्थी
दायादाय
दायादाभ्याम्
दायादेभ्यः
पञ्चमी
दायादात् / दायादाद्
दायादाभ्याम्
दायादेभ्यः
षष्ठी
दायादस्य
दायादयोः
दायादानाम्
सप्तमी
दायादे
दायादयोः
दायादेषु
 
एक
द्वि
बहु
प्रथमा
दायादः
दायादौ
दायादाः
सम्बोधन
दायाद
दायादौ
दायादाः
द्वितीया
दायादम्
दायादौ
दायादान्
तृतीया
दायादेन
दायादाभ्याम्
दायादैः
चतुर्थी
दायादाय
दायादाभ्याम्
दायादेभ्यः
पञ्चमी
दायादात् / दायादाद्
दायादाभ्याम्
दायादेभ्यः
षष्ठी
दायादस्य
दायादयोः
दायादानाम्
सप्तमी
दायादे
दायादयोः
दायादेषु


अन्याः