दायादता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दायादता
दायादते
दायादताः
सम्बोधन
दायादते
दायादते
दायादताः
द्वितीया
दायादताम्
दायादते
दायादताः
तृतीया
दायादतया
दायादताभ्याम्
दायादताभिः
चतुर्थी
दायादतायै
दायादताभ्याम्
दायादताभ्यः
पञ्चमी
दायादतायाः
दायादताभ्याम्
दायादताभ्यः
षष्ठी
दायादतायाः
दायादतयोः
दायादतानाम्
सप्तमी
दायादतायाम्
दायादतयोः
दायादतासु
 
एक
द्वि
बहु
प्रथमा
दायादता
दायादते
दायादताः
सम्बोधन
दायादते
दायादते
दायादताः
द्वितीया
दायादताम्
दायादते
दायादताः
तृतीया
दायादतया
दायादताभ्याम्
दायादताभिः
चतुर्थी
दायादतायै
दायादताभ्याम्
दायादताभ्यः
पञ्चमी
दायादतायाः
दायादताभ्याम्
दायादताभ्यः
षष्ठी
दायादतायाः
दायादतयोः
दायादतानाम्
सप्तमी
दायादतायाम्
दायादतयोः
दायादतासु