दस् धातुरूपाणि - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दास्यते
दास्येते
दास्यन्ते
मध्यम
दास्यसे
दास्येथे
दास्यध्वे
उत्तम
दास्ये
दास्यावहे
दास्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूवे / दासयांबभूवे / दासयामाहे
दासयाञ्चक्राते / दासयांचक्राते / दासयाम्बभूवाते / दासयांबभूवाते / दासयामासाते
दासयाञ्चक्रिरे / दासयांचक्रिरे / दासयाम्बभूविरे / दासयांबभूविरे / दासयामासिरे
मध्यम
दासयाञ्चकृषे / दासयांचकृषे / दासयाम्बभूविषे / दासयांबभूविषे / दासयामासिषे
दासयाञ्चक्राथे / दासयांचक्राथे / दासयाम्बभूवाथे / दासयांबभूवाथे / दासयामासाथे
दासयाञ्चकृढ्वे / दासयांचकृढ्वे / दासयाम्बभूविध्वे / दासयांबभूविध्वे / दासयाम्बभूविढ्वे / दासयांबभूविढ्वे / दासयामासिध्वे
उत्तम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूवे / दासयांबभूवे / दासयामाहे
दासयाञ्चकृवहे / दासयांचकृवहे / दासयाम्बभूविवहे / दासयांबभूविवहे / दासयामासिवहे
दासयाञ्चकृमहे / दासयांचकृमहे / दासयाम्बभूविमहे / दासयांबभूविमहे / दासयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दासिता / दासयिता
दासितारौ / दासयितारौ
दासितारः / दासयितारः
मध्यम
दासितासे / दासयितासे
दासितासाथे / दासयितासाथे
दासिताध्वे / दासयिताध्वे
उत्तम
दासिताहे / दासयिताहे
दासितास्वहे / दासयितास्वहे
दासितास्महे / दासयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दासिष्यते / दासयिष्यते
दासिष्येते / दासयिष्येते
दासिष्यन्ते / दासयिष्यन्ते
मध्यम
दासिष्यसे / दासयिष्यसे
दासिष्येथे / दासयिष्येथे
दासिष्यध्वे / दासयिष्यध्वे
उत्तम
दासिष्ये / दासयिष्ये
दासिष्यावहे / दासयिष्यावहे
दासिष्यामहे / दासयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दास्यताम्
दास्येताम्
दास्यन्ताम्
मध्यम
दास्यस्व
दास्येथाम्
दास्यध्वम्
उत्तम
दास्यै
दास्यावहै
दास्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदास्यत
अदास्येताम्
अदास्यन्त
मध्यम
अदास्यथाः
अदास्येथाम्
अदास्यध्वम्
उत्तम
अदास्ये
अदास्यावहि
अदास्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दास्येत
दास्येयाताम्
दास्येरन्
मध्यम
दास्येथाः
दास्येयाथाम्
दास्येध्वम्
उत्तम
दास्येय
दास्येवहि
दास्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दासिषीष्ट / दासयिषीष्ट
दासिषीयास्ताम् / दासयिषीयास्ताम्
दासिषीरन् / दासयिषीरन्
मध्यम
दासिषीष्ठाः / दासयिषीष्ठाः
दासिषीयास्थाम् / दासयिषीयास्थाम्
दासिषीध्वम् / दासयिषीढ्वम् / दासयिषीध्वम्
उत्तम
दासिषीय / दासयिषीय
दासिषीवहि / दासयिषीवहि
दासिषीमहि / दासयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदासि
अदासिषाताम् / अदासयिषाताम्
अदासिषत / अदासयिषत
मध्यम
अदासिष्ठाः / अदासयिष्ठाः
अदासिषाथाम् / अदासयिषाथाम्
अदासिढ्वम् / अदासयिढ्वम् / अदासयिध्वम्
उत्तम
अदासिषि / अदासयिषि
अदासिष्वहि / अदासयिष्वहि
अदासिष्महि / अदासयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदासिष्यत / अदासयिष्यत
अदासिष्येताम् / अदासयिष्येताम्
अदासिष्यन्त / अदासयिष्यन्त
मध्यम
अदासिष्यथाः / अदासयिष्यथाः
अदासिष्येथाम् / अदासयिष्येथाम्
अदासिष्यध्वम् / अदासयिष्यध्वम्
उत्तम
अदासिष्ये / अदासयिष्ये
अदासिष्यावहि / अदासयिष्यावहि
अदासिष्यामहि / अदासयिष्यामहि