दस् धातुरूपाणि - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दासयते
दासयेते
दासयन्ते
मध्यम
दासयसे
दासयेथे
दासयध्वे
उत्तम
दासये
दासयावहे
दासयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चक्राते / दासयांचक्राते / दासयाम्बभूवतुः / दासयांबभूवतुः / दासयामासतुः
दासयाञ्चक्रिरे / दासयांचक्रिरे / दासयाम्बभूवुः / दासयांबभूवुः / दासयामासुः
मध्यम
दासयाञ्चकृषे / दासयांचकृषे / दासयाम्बभूविथ / दासयांबभूविथ / दासयामासिथ
दासयाञ्चक्राथे / दासयांचक्राथे / दासयाम्बभूवथुः / दासयांबभूवथुः / दासयामासथुः
दासयाञ्चकृढ्वे / दासयांचकृढ्वे / दासयाम्बभूव / दासयांबभूव / दासयामास
उत्तम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चकृवहे / दासयांचकृवहे / दासयाम्बभूविव / दासयांबभूविव / दासयामासिव
दासयाञ्चकृमहे / दासयांचकृमहे / दासयाम्बभूविम / दासयांबभूविम / दासयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दासयिता
दासयितारौ
दासयितारः
मध्यम
दासयितासे
दासयितासाथे
दासयिताध्वे
उत्तम
दासयिताहे
दासयितास्वहे
दासयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दासयिष्यते
दासयिष्येते
दासयिष्यन्ते
मध्यम
दासयिष्यसे
दासयिष्येथे
दासयिष्यध्वे
उत्तम
दासयिष्ये
दासयिष्यावहे
दासयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दासयताम्
दासयेताम्
दासयन्ताम्
मध्यम
दासयस्व
दासयेथाम्
दासयध्वम्
उत्तम
दासयै
दासयावहै
दासयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदासयत
अदासयेताम्
अदासयन्त
मध्यम
अदासयथाः
अदासयेथाम्
अदासयध्वम्
उत्तम
अदासये
अदासयावहि
अदासयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दासयेत
दासयेयाताम्
दासयेरन्
मध्यम
दासयेथाः
दासयेयाथाम्
दासयेध्वम्
उत्तम
दासयेय
दासयेवहि
दासयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दासयिषीष्ट
दासयिषीयास्ताम्
दासयिषीरन्
मध्यम
दासयिषीष्ठाः
दासयिषीयास्थाम्
दासयिषीढ्वम् / दासयिषीध्वम्
उत्तम
दासयिषीय
दासयिषीवहि
दासयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदीदसत
अदीदसेताम्
अदीदसन्त
मध्यम
अदीदसथाः
अदीदसेथाम्
अदीदसध्वम्
उत्तम
अदीदसे
अदीदसावहि
अदीदसामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदासयिष्यत
अदासयिष्येताम्
अदासयिष्यन्त
मध्यम
अदासयिष्यथाः
अदासयिष्येथाम्
अदासयिष्यध्वम्
उत्तम
अदासयिष्ये
अदासयिष्यावहि
अदासयिष्यामहि