दवितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दवितव्या
दवितव्ये
दवितव्याः
सम्बोधन
दवितव्ये
दवितव्ये
दवितव्याः
द्वितीया
दवितव्याम्
दवितव्ये
दवितव्याः
तृतीया
दवितव्यया
दवितव्याभ्याम्
दवितव्याभिः
चतुर्थी
दवितव्यायै
दवितव्याभ्याम्
दवितव्याभ्यः
पञ्चमी
दवितव्यायाः
दवितव्याभ्याम्
दवितव्याभ्यः
षष्ठी
दवितव्यायाः
दवितव्ययोः
दवितव्यानाम्
सप्तमी
दवितव्यायाम्
दवितव्ययोः
दवितव्यासु
 
एक
द्वि
बहु
प्रथमा
दवितव्या
दवितव्ये
दवितव्याः
सम्बोधन
दवितव्ये
दवितव्ये
दवितव्याः
द्वितीया
दवितव्याम्
दवितव्ये
दवितव्याः
तृतीया
दवितव्यया
दवितव्याभ्याम्
दवितव्याभिः
चतुर्थी
दवितव्यायै
दवितव्याभ्याम्
दवितव्याभ्यः
पञ्चमी
दवितव्यायाः
दवितव्याभ्याम्
दवितव्याभ्यः
षष्ठी
दवितव्यायाः
दवितव्ययोः
दवितव्यानाम्
सप्तमी
दवितव्यायाम्
दवितव्ययोः
दवितव्यासु


अन्याः