दलयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दलयितव्यम्
दलयितव्ये
दलयितव्यानि
सम्बोधन
दलयितव्य
दलयितव्ये
दलयितव्यानि
द्वितीया
दलयितव्यम्
दलयितव्ये
दलयितव्यानि
तृतीया
दलयितव्येन
दलयितव्याभ्याम्
दलयितव्यैः
चतुर्थी
दलयितव्याय
दलयितव्याभ्याम्
दलयितव्येभ्यः
पञ्चमी
दलयितव्यात् / दलयितव्याद्
दलयितव्याभ्याम्
दलयितव्येभ्यः
षष्ठी
दलयितव्यस्य
दलयितव्ययोः
दलयितव्यानाम्
सप्तमी
दलयितव्ये
दलयितव्ययोः
दलयितव्येषु
 
एक
द्वि
बहु
प्रथमा
दलयितव्यम्
दलयितव्ये
दलयितव्यानि
सम्बोधन
दलयितव्य
दलयितव्ये
दलयितव्यानि
द्वितीया
दलयितव्यम्
दलयितव्ये
दलयितव्यानि
तृतीया
दलयितव्येन
दलयितव्याभ्याम्
दलयितव्यैः
चतुर्थी
दलयितव्याय
दलयितव्याभ्याम्
दलयितव्येभ्यः
पञ्चमी
दलयितव्यात् / दलयितव्याद्
दलयितव्याभ्याम्
दलयितव्येभ्यः
षष्ठी
दलयितव्यस्य
दलयितव्ययोः
दलयितव्यानाम्
सप्तमी
दलयितव्ये
दलयितव्ययोः
दलयितव्येषु


अन्याः