दर्शक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्शकः
दर्शकौ
दर्शकाः
सम्बोधन
दर्शक
दर्शकौ
दर्शकाः
द्वितीया
दर्शकम्
दर्शकौ
दर्शकान्
तृतीया
दर्शकेन
दर्शकाभ्याम्
दर्शकैः
चतुर्थी
दर्शकाय
दर्शकाभ्याम्
दर्शकेभ्यः
पञ्चमी
दर्शकात् / दर्शकाद्
दर्शकाभ्याम्
दर्शकेभ्यः
षष्ठी
दर्शकस्य
दर्शकयोः
दर्शकानाम्
सप्तमी
दर्शके
दर्शकयोः
दर्शकेषु
 
एक
द्वि
बहु
प्रथमा
दर्शकः
दर्शकौ
दर्शकाः
सम्बोधन
दर्शक
दर्शकौ
दर्शकाः
द्वितीया
दर्शकम्
दर्शकौ
दर्शकान्
तृतीया
दर्शकेन
दर्शकाभ्याम्
दर्शकैः
चतुर्थी
दर्शकाय
दर्शकाभ्याम्
दर्शकेभ्यः
पञ्चमी
दर्शकात् / दर्शकाद्
दर्शकाभ्याम्
दर्शकेभ्यः
षष्ठी
दर्शकस्य
दर्शकयोः
दर्शकानाम्
सप्तमी
दर्शके
दर्शकयोः
दर्शकेषु


अन्याः