दर्पितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्पितव्या
दर्पितव्ये
दर्पितव्याः
सम्बोधन
दर्पितव्ये
दर्पितव्ये
दर्पितव्याः
द्वितीया
दर्पितव्याम्
दर्पितव्ये
दर्पितव्याः
तृतीया
दर्पितव्यया
दर्पितव्याभ्याम्
दर्पितव्याभिः
चतुर्थी
दर्पितव्यायै
दर्पितव्याभ्याम्
दर्पितव्याभ्यः
पञ्चमी
दर्पितव्यायाः
दर्पितव्याभ्याम्
दर्पितव्याभ्यः
षष्ठी
दर्पितव्यायाः
दर्पितव्ययोः
दर्पितव्यानाम्
सप्तमी
दर्पितव्यायाम्
दर्पितव्ययोः
दर्पितव्यासु
 
एक
द्वि
बहु
प्रथमा
दर्पितव्या
दर्पितव्ये
दर्पितव्याः
सम्बोधन
दर्पितव्ये
दर्पितव्ये
दर्पितव्याः
द्वितीया
दर्पितव्याम्
दर्पितव्ये
दर्पितव्याः
तृतीया
दर्पितव्यया
दर्पितव्याभ्याम्
दर्पितव्याभिः
चतुर्थी
दर्पितव्यायै
दर्पितव्याभ्याम्
दर्पितव्याभ्यः
पञ्चमी
दर्पितव्यायाः
दर्पितव्याभ्याम्
दर्पितव्याभ्यः
षष्ठी
दर्पितव्यायाः
दर्पितव्ययोः
दर्पितव्यानाम्
सप्तमी
दर्पितव्यायाम्
दर्पितव्ययोः
दर्पितव्यासु


अन्याः