दण्डत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्डत्वम्
दण्डत्वे
दण्डत्वानि
सम्बोधन
दण्डत्व
दण्डत्वे
दण्डत्वानि
द्वितीया
दण्डत्वम्
दण्डत्वे
दण्डत्वानि
तृतीया
दण्डत्वेन
दण्डत्वाभ्याम्
दण्डत्वैः
चतुर्थी
दण्डत्वाय
दण्डत्वाभ्याम्
दण्डत्वेभ्यः
पञ्चमी
दण्डत्वात् / दण्डत्वाद्
दण्डत्वाभ्याम्
दण्डत्वेभ्यः
षष्ठी
दण्डत्वस्य
दण्डत्वयोः
दण्डत्वानाम्
सप्तमी
दण्डत्वे
दण्डत्वयोः
दण्डत्वेषु
 
एक
द्वि
बहु
प्रथमा
दण्डत्वम्
दण्डत्वे
दण्डत्वानि
सम्बोधन
दण्डत्व
दण्डत्वे
दण्डत्वानि
द्वितीया
दण्डत्वम्
दण्डत्वे
दण्डत्वानि
तृतीया
दण्डत्वेन
दण्डत्वाभ्याम्
दण्डत्वैः
चतुर्थी
दण्डत्वाय
दण्डत्वाभ्याम्
दण्डत्वेभ्यः
पञ्चमी
दण्डत्वात् / दण्डत्वाद्
दण्डत्वाभ्याम्
दण्डत्वेभ्यः
षष्ठी
दण्डत्वस्य
दण्डत्वयोः
दण्डत्वानाम्
सप्तमी
दण्डत्वे
दण्डत्वयोः
दण्डत्वेषु