दङ्घितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दङ्घितव्या
दङ्घितव्ये
दङ्घितव्याः
सम्बोधन
दङ्घितव्ये
दङ्घितव्ये
दङ्घितव्याः
द्वितीया
दङ्घितव्याम्
दङ्घितव्ये
दङ्घितव्याः
तृतीया
दङ्घितव्यया
दङ्घितव्याभ्याम्
दङ्घितव्याभिः
चतुर्थी
दङ्घितव्यायै
दङ्घितव्याभ्याम्
दङ्घितव्याभ्यः
पञ्चमी
दङ्घितव्यायाः
दङ्घितव्याभ्याम्
दङ्घितव्याभ्यः
षष्ठी
दङ्घितव्यायाः
दङ्घितव्ययोः
दङ्घितव्यानाम्
सप्तमी
दङ्घितव्यायाम्
दङ्घितव्ययोः
दङ्घितव्यासु
 
एक
द्वि
बहु
प्रथमा
दङ्घितव्या
दङ्घितव्ये
दङ्घितव्याः
सम्बोधन
दङ्घितव्ये
दङ्घितव्ये
दङ्घितव्याः
द्वितीया
दङ्घितव्याम्
दङ्घितव्ये
दङ्घितव्याः
तृतीया
दङ्घितव्यया
दङ्घितव्याभ्याम्
दङ्घितव्याभिः
चतुर्थी
दङ्घितव्यायै
दङ्घितव्याभ्याम्
दङ्घितव्याभ्यः
पञ्चमी
दङ्घितव्यायाः
दङ्घितव्याभ्याम्
दङ्घितव्याभ्यः
षष्ठी
दङ्घितव्यायाः
दङ्घितव्ययोः
दङ्घितव्यानाम्
सप्तमी
दङ्घितव्यायाम्
दङ्घितव्ययोः
दङ्घितव्यासु


अन्याः