दघ् धातुरूपाणि - दघँ घातने पालने च - स्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दघ्यते
दघ्येते
दघ्यन्ते
मध्यम
दघ्यसे
दघ्येथे
दघ्यध्वे
उत्तम
दघ्ये
दघ्यावहे
दघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
देघे
देघाते
देघिरे
मध्यम
देघिषे
देघाथे
देघिध्वे
उत्तम
देघे
देघिवहे
देघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दघिता
दघितारौ
दघितारः
मध्यम
दघितासे
दघितासाथे
दघिताध्वे
उत्तम
दघिताहे
दघितास्वहे
दघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दघिष्यते
दघिष्येते
दघिष्यन्ते
मध्यम
दघिष्यसे
दघिष्येथे
दघिष्यध्वे
उत्तम
दघिष्ये
दघिष्यावहे
दघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दघ्यताम्
दघ्येताम्
दघ्यन्ताम्
मध्यम
दघ्यस्व
दघ्येथाम्
दघ्यध्वम्
उत्तम
दघ्यै
दघ्यावहै
दघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदघ्यत
अदघ्येताम्
अदघ्यन्त
मध्यम
अदघ्यथाः
अदघ्येथाम्
अदघ्यध्वम्
उत्तम
अदघ्ये
अदघ्यावहि
अदघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दघ्येत
दघ्येयाताम्
दघ्येरन्
मध्यम
दघ्येथाः
दघ्येयाथाम्
दघ्येध्वम्
उत्तम
दघ्येय
दघ्येवहि
दघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दघिषीष्ट
दघिषीयास्ताम्
दघिषीरन्
मध्यम
दघिषीष्ठाः
दघिषीयास्थाम्
दघिषीध्वम्
उत्तम
दघिषीय
दघिषीवहि
दघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदाघि
अदघिषाताम्
अदघिषत
मध्यम
अदघिष्ठाः
अदघिषाथाम्
अदघिढ्वम्
उत्तम
अदघिषि
अदघिष्वहि
अदघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदघिष्यत
अदघिष्येताम्
अदघिष्यन्त
मध्यम
अदघिष्यथाः
अदघिष्येथाम्
अदघिष्यध्वम्
उत्तम
अदघिष्ये
अदघिष्यावहि
अदघिष्यामहि