दघ् धातुरूपाणि - दघँ घातने पालने च - स्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दघ्नोति
दघ्नुतः
दघ्नुवन्ति
मध्यम
दघ्नोषि
दघ्नुथः
दघ्नुथ
उत्तम
दघ्नोमि
दघ्नुवः
दघ्नुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ददाघ
देघतुः
देघुः
मध्यम
देघिथ
देघथुः
देघ
उत्तम
ददघ / ददाघ
देघिव
देघिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दघिता
दघितारौ
दघितारः
मध्यम
दघितासि
दघितास्थः
दघितास्थ
उत्तम
दघितास्मि
दघितास्वः
दघितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दघिष्यति
दघिष्यतः
दघिष्यन्ति
मध्यम
दघिष्यसि
दघिष्यथः
दघिष्यथ
उत्तम
दघिष्यामि
दघिष्यावः
दघिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दघ्नुतात् / दघ्नुताद् / दघ्नोतु
दघ्नुताम्
दघ्नुवन्तु
मध्यम
दघ्नुतात् / दघ्नुताद् / दघ्नुहि
दघ्नुतम्
दघ्नुत
उत्तम
दघ्नवानि
दघ्नवाव
दघ्नवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदघ्नोत् / अदघ्नोद्
अदघ्नुताम्
अदघ्नुवन्
मध्यम
अदघ्नोः
अदघ्नुतम्
अदघ्नुत
उत्तम
अदघ्नवम्
अदघ्नुव
अदघ्नुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दघ्नुयात् / दघ्नुयाद्
दघ्नुयाताम्
दघ्नुयुः
मध्यम
दघ्नुयाः
दघ्नुयातम्
दघ्नुयात
उत्तम
दघ्नुयाम्
दघ्नुयाव
दघ्नुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दघ्यात् / दघ्याद्
दघ्यास्ताम्
दघ्यासुः
मध्यम
दघ्याः
दघ्यास्तम्
दघ्यास्त
उत्तम
दघ्यासम्
दघ्यास्व
दघ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदाघीत् / अदाघीद् / अदघीत् / अदघीद्
अदाघिष्टाम् / अदघिष्टाम्
अदाघिषुः / अदघिषुः
मध्यम
अदाघीः / अदघीः
अदाघिष्टम् / अदघिष्टम्
अदाघिष्ट / अदघिष्ट
उत्तम
अदाघिषम् / अदघिषम्
अदाघिष्व / अदघिष्व
अदाघिष्म / अदघिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदघिष्यत् / अदघिष्यद्
अदघिष्यताम्
अदघिष्यन्
मध्यम
अदघिष्यः
अदघिष्यतम्
अदघिष्यत
उत्तम
अदघिष्यम्
अदघिष्याव
अदघिष्याम