दंश् धातुरूपाणि - दंशँ दशने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दश्यते
दश्येते
दश्यन्ते
मध्यम
दश्यसे
दश्येथे
दश्यध्वे
उत्तम
दश्ये
दश्यावहे
दश्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ददंशे
ददंशाते
ददंशिरे
मध्यम
ददंशिषे
ददंशाथे
ददंशिध्वे
उत्तम
ददंशे
ददंशिवहे
ददंशिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दंष्टा
दंष्टारौ
दंष्टारः
मध्यम
दंष्टासे
दंष्टासाथे
दंष्टाध्वे
उत्तम
दंष्टाहे
दंष्टास्वहे
दंष्टास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्क्ष्यते
दङ्क्ष्येते
दङ्क्ष्यन्ते
मध्यम
दङ्क्ष्यसे
दङ्क्ष्येथे
दङ्क्ष्यध्वे
उत्तम
दङ्क्ष्ये
दङ्क्ष्यावहे
दङ्क्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दश्यताम्
दश्येताम्
दश्यन्ताम्
मध्यम
दश्यस्व
दश्येथाम्
दश्यध्वम्
उत्तम
दश्यै
दश्यावहै
दश्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदश्यत
अदश्येताम्
अदश्यन्त
मध्यम
अदश्यथाः
अदश्येथाम्
अदश्यध्वम्
उत्तम
अदश्ये
अदश्यावहि
अदश्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दश्येत
दश्येयाताम्
दश्येरन्
मध्यम
दश्येथाः
दश्येयाथाम्
दश्येध्वम्
उत्तम
दश्येय
दश्येवहि
दश्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्क्षीष्ट
दङ्क्षीयास्ताम्
दङ्क्षीरन्
मध्यम
दङ्क्षीष्ठाः
दङ्क्षीयास्थाम्
दङ्क्षीध्वम्
उत्तम
दङ्क्षीय
दङ्क्षीवहि
दङ्क्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदंशि
अदङ्क्षाताम्
अदङ्क्षत
मध्यम
अदंष्ठाः
अदङ्क्षाथाम्
अदण्ढ्वम् / अदण्ड्ढ्वम्
उत्तम
अदङ्क्षि
अदङ्क्ष्वहि
अदङ्क्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदङ्क्ष्यत
अदङ्क्ष्येताम्
अदङ्क्ष्यन्त
मध्यम
अदङ्क्ष्यथाः
अदङ्क्ष्येथाम्
अदङ्क्ष्यध्वम्
उत्तम
अदङ्क्ष्ये
अदङ्क्ष्यावहि
अदङ्क्ष्यामहि