थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
थुर्वीयते
थुर्वीयेते
थुर्वीयन्ते
मध्यम
थुर्वीयसे
थुर्वीयेथे
थुर्वीयध्वे
उत्तम
थुर्वीये
थुर्वीयावहे
थुर्वीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
थुर्वयाञ्चक्रे / थुर्वयांचक्रे / थुर्वयाम्बभूवे / थुर्वयांबभूवे / थुर्वयामाहे
थुर्वयाञ्चक्राते / थुर्वयांचक्राते / थुर्वयाम्बभूवाते / थुर्वयांबभूवाते / थुर्वयामासाते
थुर्वयाञ्चक्रिरे / थुर्वयांचक्रिरे / थुर्वयाम्बभूविरे / थुर्वयांबभूविरे / थुर्वयामासिरे
मध्यम
थुर्वयाञ्चकृषे / थुर्वयांचकृषे / थुर्वयाम्बभूविषे / थुर्वयांबभूविषे / थुर्वयामासिषे
थुर्वयाञ्चक्राथे / थुर्वयांचक्राथे / थुर्वयाम्बभूवाथे / थुर्वयांबभूवाथे / थुर्वयामासाथे
थुर्वयाञ्चकृढ्वे / थुर्वयांचकृढ्वे / थुर्वयाम्बभूविध्वे / थुर्वयांबभूविध्वे / थुर्वयाम्बभूविढ्वे / थुर्वयांबभूविढ्वे / थुर्वयामासिध्वे
उत्तम
थुर्वयाञ्चक्रे / थुर्वयांचक्रे / थुर्वयाम्बभूवे / थुर्वयांबभूवे / थुर्वयामाहे
थुर्वयाञ्चकृवहे / थुर्वयांचकृवहे / थुर्वयाम्बभूविवहे / थुर्वयांबभूविवहे / थुर्वयामासिवहे
थुर्वयाञ्चकृमहे / थुर्वयांचकृमहे / थुर्वयाम्बभूविमहे / थुर्वयांबभूविमहे / थुर्वयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
थुर्वायिता / थुर्वयिता
थुर्वायितारौ / थुर्वयितारौ
थुर्वायितारः / थुर्वयितारः
मध्यम
थुर्वायितासे / थुर्वयितासे
थुर्वायितासाथे / थुर्वयितासाथे
थुर्वायिताध्वे / थुर्वयिताध्वे
उत्तम
थुर्वायिताहे / थुर्वयिताहे
थुर्वायितास्वहे / थुर्वयितास्वहे
थुर्वायितास्महे / थुर्वयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
थुर्वायिष्यते / थुर्वयिष्यते
थुर्वायिष्येते / थुर्वयिष्येते
थुर्वायिष्यन्ते / थुर्वयिष्यन्ते
मध्यम
थुर्वायिष्यसे / थुर्वयिष्यसे
थुर्वायिष्येथे / थुर्वयिष्येथे
थुर्वायिष्यध्वे / थुर्वयिष्यध्वे
उत्तम
थुर्वायिष्ये / थुर्वयिष्ये
थुर्वायिष्यावहे / थुर्वयिष्यावहे
थुर्वायिष्यामहे / थुर्वयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
थुर्वीयताम्
थुर्वीयेताम्
थुर्वीयन्ताम्
मध्यम
थुर्वीयस्व
थुर्वीयेथाम्
थुर्वीयध्वम्
उत्तम
थुर्वीयै
थुर्वीयावहै
थुर्वीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अथुर्वीयत
अथुर्वीयेताम्
अथुर्वीयन्त
मध्यम
अथुर्वीयथाः
अथुर्वीयेथाम्
अथुर्वीयध्वम्
उत्तम
अथुर्वीये
अथुर्वीयावहि
अथुर्वीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
थुर्वीयेत
थुर्वीयेयाताम्
थुर्वीयेरन्
मध्यम
थुर्वीयेथाः
थुर्वीयेयाथाम्
थुर्वीयेध्वम्
उत्तम
थुर्वीयेय
थुर्वीयेवहि
थुर्वीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
थुर्वायिषीष्ट / थुर्वयिषीष्ट
थुर्वायिषीयास्ताम् / थुर्वयिषीयास्ताम्
थुर्वायिषीरन् / थुर्वयिषीरन्
मध्यम
थुर्वायिषीष्ठाः / थुर्वयिषीष्ठाः
थुर्वायिषीयास्थाम् / थुर्वयिषीयास्थाम्
थुर्वायिषीढ्वम् / थुर्वायिषीध्वम् / थुर्वयिषीढ्वम् / थुर्वयिषीध्वम्
उत्तम
थुर्वायिषीय / थुर्वयिषीय
थुर्वायिषीवहि / थुर्वयिषीवहि
थुर्वायिषीमहि / थुर्वयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अथुर्वायि
अथुर्वायिषाताम् / अथुर्वयिषाताम्
अथुर्वायिषत / अथुर्वयिषत
मध्यम
अथुर्वायिष्ठाः / अथुर्वयिष्ठाः
अथुर्वायिषाथाम् / अथुर्वयिषाथाम्
अथुर्वायिढ्वम् / अथुर्वायिध्वम् / अथुर्वयिढ्वम् / अथुर्वयिध्वम्
उत्तम
अथुर्वायिषि / अथुर्वयिषि
अथुर्वायिष्वहि / अथुर्वयिष्वहि
अथुर्वायिष्महि / अथुर्वयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अथुर्वायिष्यत / अथुर्वयिष्यत
अथुर्वायिष्येताम् / अथुर्वयिष्येताम्
अथुर्वायिष्यन्त / अथुर्वयिष्यन्त
मध्यम
अथुर्वायिष्यथाः / अथुर्वयिष्यथाः
अथुर्वायिष्येथाम् / अथुर्वयिष्येथाम्
अथुर्वायिष्यध्वम् / अथुर्वयिष्यध्वम्
उत्तम
अथुर्वायिष्ये / अथुर्वयिष्ये
अथुर्वायिष्यावहि / अथुर्वयिष्यावहि
अथुर्वायिष्यामहि / अथुर्वयिष्यामहि