थुर्वियिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थुर्वियिता
थुर्वियिते
थुर्वियिताः
सम्बोधन
थुर्वियिते
थुर्वियिते
थुर्वियिताः
द्वितीया
थुर्वियिताम्
थुर्वियिते
थुर्वियिताः
तृतीया
थुर्वियितया
थुर्वियिताभ्याम्
थुर्वियिताभिः
चतुर्थी
थुर्वियितायै
थुर्वियिताभ्याम्
थुर्वियिताभ्यः
पञ्चमी
थुर्वियितायाः
थुर्वियिताभ्याम्
थुर्वियिताभ्यः
षष्ठी
थुर्वियितायाः
थुर्वियितयोः
थुर्वियितानाम्
सप्तमी
थुर्वियितायाम्
थुर्वियितयोः
थुर्वियितासु
 
एक
द्वि
बहु
प्रथमा
थुर्वियिता
थुर्वियिते
थुर्वियिताः
सम्बोधन
थुर्वियिते
थुर्वियिते
थुर्वियिताः
द्वितीया
थुर्वियिताम्
थुर्वियिते
थुर्वियिताः
तृतीया
थुर्वियितया
थुर्वियिताभ्याम्
थुर्वियिताभिः
चतुर्थी
थुर्वियितायै
थुर्वियिताभ्याम्
थुर्वियिताभ्यः
पञ्चमी
थुर्वियितायाः
थुर्वियिताभ्याम्
थुर्वियिताभ्यः
षष्ठी
थुर्वियितायाः
थुर्वियितयोः
थुर्वियितानाम्
सप्तमी
थुर्वियितायाम्
थुर्वियितयोः
थुर्वियितासु


अन्याः