त्सरितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्सरितव्या
त्सरितव्ये
त्सरितव्याः
सम्बोधन
त्सरितव्ये
त्सरितव्ये
त्सरितव्याः
द्वितीया
त्सरितव्याम्
त्सरितव्ये
त्सरितव्याः
तृतीया
त्सरितव्यया
त्सरितव्याभ्याम्
त्सरितव्याभिः
चतुर्थी
त्सरितव्यायै
त्सरितव्याभ्याम्
त्सरितव्याभ्यः
पञ्चमी
त्सरितव्यायाः
त्सरितव्याभ्याम्
त्सरितव्याभ्यः
षष्ठी
त्सरितव्यायाः
त्सरितव्ययोः
त्सरितव्यानाम्
सप्तमी
त्सरितव्यायाम्
त्सरितव्ययोः
त्सरितव्यासु
 
एक
द्वि
बहु
प्रथमा
त्सरितव्या
त्सरितव्ये
त्सरितव्याः
सम्बोधन
त्सरितव्ये
त्सरितव्ये
त्सरितव्याः
द्वितीया
त्सरितव्याम्
त्सरितव्ये
त्सरितव्याः
तृतीया
त्सरितव्यया
त्सरितव्याभ्याम्
त्सरितव्याभिः
चतुर्थी
त्सरितव्यायै
त्सरितव्याभ्याम्
त्सरितव्याभ्यः
पञ्चमी
त्सरितव्यायाः
त्सरितव्याभ्याम्
त्सरितव्याभ्यः
षष्ठी
त्सरितव्यायाः
त्सरितव्ययोः
त्सरितव्यानाम्
सप्तमी
त्सरितव्यायाम्
त्सरितव्ययोः
त्सरितव्यासु


अन्याः