त्विषिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्विषिता
त्विषिते
त्विषिताः
सम्बोधन
त्विषिते
त्विषिते
त्विषिताः
द्वितीया
त्विषिताम्
त्विषिते
त्विषिताः
तृतीया
त्विषितया
त्विषिताभ्याम्
त्विषिताभिः
चतुर्थी
त्विषितायै
त्विषिताभ्याम्
त्विषिताभ्यः
पञ्चमी
त्विषितायाः
त्विषिताभ्याम्
त्विषिताभ्यः
षष्ठी
त्विषितायाः
त्विषितयोः
त्विषितानाम्
सप्तमी
त्विषितायाम्
त्विषितयोः
त्विषितासु
 
एक
द्वि
बहु
प्रथमा
त्विषिता
त्विषिते
त्विषिताः
सम्बोधन
त्विषिते
त्विषिते
त्विषिताः
द्वितीया
त्विषिताम्
त्विषिते
त्विषिताः
तृतीया
त्विषितया
त्विषिताभ्याम्
त्विषिताभिः
चतुर्थी
त्विषितायै
त्विषिताभ्याम्
त्विषिताभ्यः
पञ्चमी
त्विषितायाः
त्विषिताभ्याम्
त्विषिताभ्यः
षष्ठी
त्विषितायाः
त्विषितयोः
त्विषितानाम्
सप्तमी
त्विषितायाम्
त्विषितयोः
त्विषितासु


अन्याः