त्रौकितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौकितव्या
त्रौकितव्ये
त्रौकितव्याः
सम्बोधन
त्रौकितव्ये
त्रौकितव्ये
त्रौकितव्याः
द्वितीया
त्रौकितव्याम्
त्रौकितव्ये
त्रौकितव्याः
तृतीया
त्रौकितव्यया
त्रौकितव्याभ्याम्
त्रौकितव्याभिः
चतुर्थी
त्रौकितव्यायै
त्रौकितव्याभ्याम्
त्रौकितव्याभ्यः
पञ्चमी
त्रौकितव्यायाः
त्रौकितव्याभ्याम्
त्रौकितव्याभ्यः
षष्ठी
त्रौकितव्यायाः
त्रौकितव्ययोः
त्रौकितव्यानाम्
सप्तमी
त्रौकितव्यायाम्
त्रौकितव्ययोः
त्रौकितव्यासु
 
एक
द्वि
बहु
प्रथमा
त्रौकितव्या
त्रौकितव्ये
त्रौकितव्याः
सम्बोधन
त्रौकितव्ये
त्रौकितव्ये
त्रौकितव्याः
द्वितीया
त्रौकितव्याम्
त्रौकितव्ये
त्रौकितव्याः
तृतीया
त्रौकितव्यया
त्रौकितव्याभ्याम्
त्रौकितव्याभिः
चतुर्थी
त्रौकितव्यायै
त्रौकितव्याभ्याम्
त्रौकितव्याभ्यः
पञ्चमी
त्रौकितव्यायाः
त्रौकितव्याभ्याम्
त्रौकितव्याभ्यः
षष्ठी
त्रौकितव्यायाः
त्रौकितव्ययोः
त्रौकितव्यानाम्
सप्तमी
त्रौकितव्यायाम्
त्रौकितव्ययोः
त्रौकितव्यासु


अन्याः