त्रैकण्टकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रैकण्टकी
त्रैकण्टक्यौ
त्रैकण्टक्यः
सम्बोधन
त्रैकण्टकि
त्रैकण्टक्यौ
त्रैकण्टक्यः
द्वितीया
त्रैकण्टकीम्
त्रैकण्टक्यौ
त्रैकण्टकीः
तृतीया
त्रैकण्टक्या
त्रैकण्टकीभ्याम्
त्रैकण्टकीभिः
चतुर्थी
त्रैकण्टक्यै
त्रैकण्टकीभ्याम्
त्रैकण्टकीभ्यः
पञ्चमी
त्रैकण्टक्याः
त्रैकण्टकीभ्याम्
त्रैकण्टकीभ्यः
षष्ठी
त्रैकण्टक्याः
त्रैकण्टक्योः
त्रैकण्टकीनाम्
सप्तमी
त्रैकण्टक्याम्
त्रैकण्टक्योः
त्रैकण्टकीषु
 
एक
द्वि
बहु
प्रथमा
त्रैकण्टकी
त्रैकण्टक्यौ
त्रैकण्टक्यः
सम्बोधन
त्रैकण्टकि
त्रैकण्टक्यौ
त्रैकण्टक्यः
द्वितीया
त्रैकण्टकीम्
त्रैकण्टक्यौ
त्रैकण्टकीः
तृतीया
त्रैकण्टक्या
त्रैकण्टकीभ्याम्
त्रैकण्टकीभिः
चतुर्थी
त्रैकण्टक्यै
त्रैकण्टकीभ्याम्
त्रैकण्टकीभ्यः
पञ्चमी
त्रैकण्टक्याः
त्रैकण्टकीभ्याम्
त्रैकण्टकीभ्यः
षष्ठी
त्रैकण्टक्याः
त्रैकण्टक्योः
त्रैकण्टकीनाम्
सप्तमी
त्रैकण्टक्याम्
त्रैकण्टक्योः
त्रैकण्टकीषु


अन्याः