त्रुम्पणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रुम्पणीया
त्रुम्पणीये
त्रुम्पणीयाः
सम्बोधन
त्रुम्पणीये
त्रुम्पणीये
त्रुम्पणीयाः
द्वितीया
त्रुम्पणीयाम्
त्रुम्पणीये
त्रुम्पणीयाः
तृतीया
त्रुम्पणीयया
त्रुम्पणीयाभ्याम्
त्रुम्पणीयाभिः
चतुर्थी
त्रुम्पणीयायै
त्रुम्पणीयाभ्याम्
त्रुम्पणीयाभ्यः
पञ्चमी
त्रुम्पणीयायाः
त्रुम्पणीयाभ्याम्
त्रुम्पणीयाभ्यः
षष्ठी
त्रुम्पणीयायाः
त्रुम्पणीययोः
त्रुम्पणीयानाम्
सप्तमी
त्रुम्पणीयायाम्
त्रुम्पणीययोः
त्रुम्पणीयासु
 
एक
द्वि
बहु
प्रथमा
त्रुम्पणीया
त्रुम्पणीये
त्रुम्पणीयाः
सम्बोधन
त्रुम्पणीये
त्रुम्पणीये
त्रुम्पणीयाः
द्वितीया
त्रुम्पणीयाम्
त्रुम्पणीये
त्रुम्पणीयाः
तृतीया
त्रुम्पणीयया
त्रुम्पणीयाभ्याम्
त्रुम्पणीयाभिः
चतुर्थी
त्रुम्पणीयायै
त्रुम्पणीयाभ्याम्
त्रुम्पणीयाभ्यः
पञ्चमी
त्रुम्पणीयायाः
त्रुम्पणीयाभ्याम्
त्रुम्पणीयाभ्यः
षष्ठी
त्रुम्पणीयायाः
त्रुम्पणीययोः
त्रुम्पणीयानाम्
सप्तमी
त्रुम्पणीयायाम्
त्रुम्पणीययोः
त्रुम्पणीयासु


अन्याः